Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 3

Sāriputta-Koṭṭhika (or Pagata, or Upagata) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[384]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhito Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

Hoti, Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso, Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

[385] "Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho āvuso:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

 

§

 

"Kin nu kho āvuso:|| ||

'Hoti Tathāgato param maraṇā' ti,|| ||

iti puṭṭho samāno avyākataṃ kho āvuso, etaṃ Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Na hoti Tathāgato param maraṇā' ti?|| ||

iti puṭṭho samāno avyākataṃ kho āvuso etaṃ, Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā' ti vadesi..|| ||

Kin nu kho āvuso:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi,|| ||

Kin nu kho āvuso:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi.|| ||

 

§

 

Kin nu kho āvuso hetu||
ko paccayo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"'Hoti Tathāgato param maraṇā' ti kho āvuso,||
rūpa-gatame taṃ,||
'na hoti Tathāgato param maraṇā' ti||
rūpa-gatame taṃ,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti||
rūpa-gatame taṃ,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti||
rūpa-gatame taṃ.|| ||

'Hoti Tathāgato param maraṇā' ti kho āvuso,||
vedanā-gatame taṃ,||
'na hoti Tathāgato param maraṇā' ti||
vedanā-gatame taṃ,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti||
vedanā-gatame taṃ,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti||
vedanā-gatame taṃ.|| ||

Hoti Tathāgato param maraṇā' ti kho āvuso, saññā-gatame taṃ,||
'na hoti Tathāgato param maraṇā' ti||
saññā-gatame taṃ,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti||
saññā-gatame taṃ,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti||
saññā-gatame taṃ.|| ||

Hoti Tathāgato param maraṇā' ti kho āvuso, saṅkhāra-gatame taṃ,||
[386] 'na hoti Tathāgato param maraṇā' ti||
saṅkhāra-gatame taṃ,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti||
saṅkhāra-gatame taṃ,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti||
saṅkhāra-gatame taṃ.|| ||

Hoti Tathāgato param maraṇā' ti kho āvuso, viññāṇa-gatame taṃ,||
'na hoti Tathāgato param maraṇā' ti||
viññāṇa-gatame taṃ,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti||
viññāṇa-gatame taṃ,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti||
viññāṇa-gatame taṃ.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement