Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 8

Vaccha (or Bandha or Khandha) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[395]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāratvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bho Gotama,||
sassato loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
sassato loko" ti.|| ||

"Kiṃ pana bho Gotama,||
asassato loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
asassato loko" ti.|| ||

"Kin nu kho bho Gotama,||
antavā loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
antavā loko" ti.|| ||

"Kiṃ pana bho Gotama,||
anantavā loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
anantavā loko" ti.|| ||

"Kiṃ nu kho bho Gotama,||
taṃ jīvaṃ taṃ sarīran" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
taṃ jīvaṃ taṃ sarīran" ti.|| ||

"Kiṃ pana bho Gotama,||
aññaṃ jīvaṃ aññaṃ sarīran" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ Bhagavatā:||
aññaṃ jīvaṃ aññaṃ sarīran" ti.|| ||

"Kin nu kho bho Gotama,||
hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Gotama,||
na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
na hoti Tathāgato param maraṇā" ti.|| ||

"Kin nu kho Gotama,||
hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
hoti ca na ca hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Gotama,||
n'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā" ti.|| ||

 

§

 

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yena añña-titthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā?|| ||

Ko pana bho Gotama, hetu||
ko paccayo||
yena bhoto Gotamassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti?|| ||

 

§

 

"Aññatitthiyā kho Vaccha, paribbājakā||
rapaṃ attano samanupassanti,||
rapavantaṃ vā attāṇaṃ,||
attani vā rapaṃ,||
rapasmiṃ vā attāṇaṃ;|| ||

Vedanaṃ attano samanupassanti,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanasmiṃ vā attāṇaṃ;|| ||

Saññaṃ attano samanupassanti,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññā,||
saññāsmiṃ vā attāṇaṃ;|| ||

Saṅkhāraṃ attano samanupassanti,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā sakhkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ;|| ||

Viññāṇaṃ attano samanupassanti,||
viññāṇa-vantaṃvā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Tasmā añña-titthiyānaṃ [396] paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti.|| ||

Tathāgato ca kho Vaccha,||
arahaṃ||
Sammā Sambuddho||
na rūpaṃ attano samanupassanti||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;|| ||

Na vedanaṃ attano samanupassanti||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanasmiṃ vā attāṇaṃ;|| ||

Na saññaṃ attano samanupassanti,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññā,||
na saññāsmiṃ vā attāṇaṃ;|| ||

Na saṅkhāraṃ attano samanupassanti,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā sakhkhāraṃ,||
na saṅkhārasmiṃ vā attāṇaṃ;|| ||

Na viññāṇaṃ attano samanupassanti,||
na viññāṇa-vantaṃvā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Tasmā Tathāgatassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti.|| ||

 

§

 

Atha kho Vacchagotto paribbājako uṭṭhāy āsanā yen'āyasmā Mahā Moggallāno ten'upasaṅkami|| ||

Upasaṅkamitvā āyasmatā Mahā Moggallānena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

"Kiṃ nu kho bho Moggallāna,||
sassato loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
sassato loko" ti.|| ||

"Kiṃ pana bho Moggallāna,||
asassato loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
asassato loko" ti.|| ||

"Kin nu kho bho Moggallāna,||
antavā loko" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
antavā loko" ti.|| ||

"Kiṃ pana bho Moggallāna,||
anantavā loko" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
anantavā loko" ti.|| ||

"Kiṃ nu kho bho Moggallāna,||
taṃ jīvaṃ taṃ sarīran" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
taṃ jīvaṃ taṃ sarīran" ti.|| ||

"Kiṃ pana bho Moggallāna,||
aññaṃ jīvaṃ aññaṃ sarīran" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ Bhagavatā:||
aññaṃ jīvaṃ aññaṃ sarīran" ti.|| ||

"Kin nu kho bho Moggallāna,||
hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha mayā:||
hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Moggallāna,||
na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
na hoti Tathāgato param maraṇā" ti.|| ||

"Kin nu kho Moggallāna,||
hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, mayā:||
hoti ca na ca hoti Tathāgato param maraṇā" ti.|| ||

"Kiṃ pana bho Moggallāna,||
n'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha, avyākataṃ mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā" ti.|| ||

 

§

 

"Ko nu kho bho Moggallāna, hetu||
ko paccayo||
yena añña-titthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā?|| ||

Ko pana bho Moggallāna, hetu||
ko paccayo||
yena samaṇassa Gotamassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti?|| ||

 

§

 

[397] "Aññatitthiyā kho Vaccha, paribbājakā||
rapaṃ attano samanupassanti,||
rapavantaṃ vā attāṇaṃ,||
attani vā rapaṃ,||
rapasmiṃ vā attāṇaṃ;|| ||

Vedanaṃ attano samanupassanti,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanasmiṃ vā attāṇaṃ;|| ||

Saññaṃ attano samanupassanti,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññā,||
saññāsmiṃ vā attāṇaṃ;|| ||

Saṅkhāraṃ attano samanupassanti,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā sakhkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ;|| ||

Viññāṇaṃ attano samanupassanti,||
viññāṇa-vantaṃvā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Tasmā añña-titthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti vā,||
'asassato loko' ti vā||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīranas' ti vā||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti.|| ||

Tathāgato ca kho Vaccha,||
arahaṃ||
Sammā Sambuddho||
na rūpaṃ attano samanupassanti||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ;|| ||

Na vedanaṃ attano samanupassanti||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanasmiṃ vā attāṇaṃ;|| ||

Na saññaṃ attano samanupassanti,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññā,||
na saññāsmiṃ vā attāṇaṃ;|| ||

Na saṅkhāraṃ attano samanupassanti,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā sakhkhāraṃ,||
na saṅkhārasmiṃ vā attāṇaṃ;|| ||

Na viññāṇaṃ attano samanupassanti,||
na viññāṇa-vantaṃvā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Tasmā Tathāgatassa evaṃ puṭṭhassa na evaṃ vyākaraṇaṃ hoti:|| ||

'Sassato loko' ti pi,||
'asassato loko' ti pi,||
'antavā loko' ti pi,||
'anantavā loko' ti pi,||
'taṃ jīvaṃ taṃ sarīran' ti pi,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti pi,||
'hoti Tathāgato param maraṇā' ti pi,||
'na hoti Tathāgato param maraṇā' ti pi,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pi,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pi" ti.|| ||

 

§

 

"Acchariyaṃ bho Moggallāna!|| ||

Abbhutaṃ bho Moggallāna!|| ||

Yatra hi nāma Satthu ca sāvakassa ca||
atthenattho vyañjanena vyāñjanaṃ||
saṃsandissati||
samessati||
na vihāyissati||
yad idaṃ aggapadasmiṃ|| ||

Idānāhaṃ bho Moggallāna,||
samaṇaṃ Gotamaṃ upasaṅkamitvā etam atthaṃ āpucchiṃ.|| ||

Samaṇo pi me Gotamo etehi padehi||
etehi vyañjanehi||
etam atthaṃ vayākāsi||
seyyathā pi bhavaṃ Moggallāno.|| ||

Acchariyaṃ bho Moggallāna!|| ||

Abbhutaṃ bho Moggallāna!|| ||

Yatra hi nāma Satthu ca sāvakassa ca||
atthenattho vyāñjanena vyañjanaṃ||
saṃsandissati||
samessati||
na vibhāyissati||
yad idaṃ aggapadasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement