Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 9

Kutūhala-Sālā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[398]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Purimāni bho Gotama divasāni purimatarāni sambahulānaṃ nānātitthiyaṃ.|| ||

Samaṇa-brāhmaṇaṃ paribbājakānaṃ kutūhala-sālāyaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi.|| ||

'Ayaṃ kho Pūraṇo Kassapo saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam pi kho Makkhali-Gosālo saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam Nigaṇṭho Nātaputto saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam pi kho Sañjayo Bellaṭṭhiputto saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam pi kho Pakudho Kaccāyano saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam pi kho Ajito Kesakambalo saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo pissa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ [399] kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Ayam pi kho Samaṇo Gotamo saṅhī c'eva gaṇī ca||
gaṇācariyo ca||
ñāto yayassi titthakaro sādhu sammato bahu-janassa||
so pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu vyākaroti:|| ||

"Asu amutra uppanno||
asu amutra uppanno" ti.|| ||

Yo ca khvassa sāvako uttama-puriso parama-puriso parama-pattipatto,||
tam pi sāvakaṃ abbhatītaṃ kāla-kataṃ uppattisu na vyākaroti:|| ||

"Asu amutra uppanno,||
asu amutra uppanno" ti.|| ||

Api ca kho naṃ evaṃ vyākaroti:|| ||

"Acchejji taṇhaṃ vivattayi saṃyojanaṃ sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti' ti.|| ||

Tassa mayhaṃ bho Gotama ahu-d-eva kaṅkhā ahu vicikicchā:|| ||

'Kathannāma Samaṇassa Gotamassa dhamm-ā-bhiññeyya'" ti?|| ||

 

§

 

"Alaṃ hi te Vaccha,||
kaṅkhituṃ alaṃ vici-kicchituṃ,||
kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā.|| ||

Sa-upādānassa khv'āhaṃ Vaccha uppattiṃ paññā-pemi,||
no anupādānassa.|| ||

Seyyathā pi Vaccha, aghi saupādāno jalati,||
no anupādāno.|| ||

Evam eva khv'āhaṃ Vaccha saupādānassa uppattiṃ paññā-pemi,||
no anupādānassā" ti.|| ||

"Yasmiṃ pana bho Gotama samaye acchi vātena khittā duram pi gacchati,||
imassa pana bhavaṃ Gotamo kiṃ upādānasmiṃ paññāpetī" ti?|| ||

"Yasmiṃ Vaccha samaye acci vātena khittā duram pi gacchati,||
tam ahaṃ vātupādānaṃ vadāmi||
vāto hi'ssa Vaccha tasmiṃ samaye upādānaṃ hotī" ti.|| ||

[400] Yasmiñ ca pana bho Gotama, samaye imañ ca kāyaṃ nikkhipati,||
satto ca aññataraṃ kāyaṃ anuppanno hoti,||
imassa pana bhavaṃ Gotamo kiṃ upādānasmiṃ paññāpe" ti?|| ||

"Yasmiṃ kho Vaccha samaye imañ ca kāyaṃ nikkhipati,||
satto ca aññataraṃ kāyaṃ anuppanno hoti,||
tam ahaṃ taṇh'ūpādānaṃ vadāmi||
taṇhā hi'ssa Vaccha tasmiṃ samaye upādānaṃ hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement