Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 11

Sabhiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[401]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati giñjakāvasathe.|| ||

Atha kho Vacchagotto paribbājako yen'āyasmā sabhiyo kaccāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā sabhiyena Kaccānena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
Vacchagotto paribbājako āyasmantaṃ sabhiyaṃ Kaccānaṃ etad avoca:|| ||

"Kin nu kho bho Kaccāna||
hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha, Bhagavatā||
'hoti Tathāgato param maraṇā' ti.|| ||

"Kiṃ pana bho Kaccāna||
na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi ko Vaccha avyākataṃ Bhagavatā||
'na hoti Tathāgato param maraṇā" ti.|| ||

"Kin nu kho bho Kaccāna||
hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ Vaccha Bhagavatā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti.|| ||

[402] "Kiṃ pana bho Kaccāna||
n'eva hoti na na hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho Vaccha avyākataṃ Bhagavatā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti.|| ||

 

§

 

"Kin nu kho bho Kaccāna,||
'hoti Tathāgato param maraṇā' ti?||
iti puṭṭho samāno avyākataṃ kho etaṃ Vaccha Bhagavatā||
'hoti Tathāgato param maraṇā' ti vadesi?|| ||

Kiṃ pana bho Kaccāna||
'na hoti Tathāgato param maraṇā' ti?||
iti puṭṭho samāno etam pi kho Vaccha avyākataṃ Bhagavatā||
'na hoti Tathāgato param maraṇā' ti vadesi?|| ||

Kin nu kho bho Kaccāna,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti?||
iti puṭṭho samāno avyākataṃ kho etaṃ Vaccha Bhagavatā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi?|| ||

Kiṃ pana bho Kaccāna,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti?||
iti puṭṭho samāno etam pi kho Vaccha avyākataṃ Bhagavatā:||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi?"|| ||

 

§

 

"Ko nu kho bho Kaccāna hetu||
ko paccayo||
yena taṃ avyākataṃ samaṇena Gotamenā" ti?|| ||

"Yo ca Vaccha hetu||
yo ca paccayo||
paññā-panāya:||
'rūpī' ti vā||
'arūpī' ti vā||
'saññī' ti vā||
'asaññī' ti vā||
'n'evasaññīnāsaññī' ti vā,||
so ca hetu||
so ca paccayo||
sabbena||
sabbaṃ||
sabbathā||
sabbaṃ||
aparisesaṃ nirujjheyya,||
kena naṃ paññā-payamāno paññāpeyya,||
'rūpī' ti vā||
'arūpī' ti vā||
'saññī' ti vā||
'asaññī' ti vā||
'n'evasaññī' ti nā||
'saññī' ti vā" ti?|| ||

"Kīva ciraṃ pabba-jito si bho kaccānā" ti?|| ||

"Na ciraṃ āvuso, tīṇi vassānī" ti.|| ||

"Yassa passa āvuso,||
ettakena,||
ettakam eva tam passa bahu||
ko pana vādo eva abhikkante" ti.|| ||

 

Avyākata Vagga Paṭhamo

 


Contact:
E-mail
Copyright Statement