Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 3

Sāriputta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sakkesu viharati,||
nāgarakaṃ nāma Sakkānaṃ nigamo.|| ||

2. Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Sakalam ev'idaṃ bhante, Brahma-cariyaṃ||
yad idaṃ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā" ti.|| ||

"Sādhu, sādhu Sāriputta.|| ||

Sakalam ev'idaṃ Sāriputta,||
Brahma-cariyaṃ||
yad idaṃ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

Kalyāṇa-mittass'etaṃ Sāriputta,||
bhikkhuno pāṭikaṅkhaṃ||
kalyāṇa-sahāyassa||
kalyāṇa-sampavaṅkassa||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

4. Kathañ ca Sāriputta, bhikkhu kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha Sāriputta, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ vossagga-pariṇāmiṃ;||
sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
[4] nirodha-nissitaṃ vossagga-pariṇāmiṃ.|| ||

Evaṃ kho Sāriputta, bhikkhu kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampaṅko||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

Tad aminā p'etaṃ Sāriputta, pariyāyena veditabbaṃ.|| ||

Yathā sakalam ev'idaṃ Brahma-cariyaṃ||
yad idaṃ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

Mamaṃ hi Sāriputta, kalyāṇa-mittaṃ āgamma||
jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti.|| ||

Maraṇa-dhammā sattā maraṇena parivuccanti,||
soka-parideva-dukkha-domanass'upāyā-sadhammā sattā||
soka-parideva-dukkha-domanass'upayāsehi parimuccanti.|| ||

Iminā kho etaṃ Sāriputta, pariyāyena veditabbaṃ.|| ||

Yathā sakalam ev'idaṃ Brahma-cariyaṃ||
yad idaṃ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement