Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 5

Kim Attha? Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:

"Idha no bhante añña-titthiyā paribbājakā amhe evaṃ pucchanti.

'Kim atthi yaṃ āvuso samaṇe Gotame Brahma-cariyaṃ vussatī' ti?

Evaṃ puṭṭhā mayaṃ bhante tesaṅ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākaroma:|| ||

'Dukkhassa kho āvuso pariññatthaṃ Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Kacci mayaṃ bhante evaṃ puṭṭhā||
evaṃ vyākaramānā vutta-vādino c'eva Bhagavato homa?

Na ca Bhagavantaṃ abhūtena abbh'ācikkhāma.|| ||

Dhammassa [7] c'ānudhammaṃ vyākaroma.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī" ti?|| ||

Taggha tumhe bhikkhave, evaṃ puṭṭhā||
evaṃ vyākaramānā vutta-vādino c'eva me hotha.|| ||

Na ca maṃ abhūtena abbh'ācikkhatha.|| ||

Dhammassa c'ānudhammaṃ vyākarotha.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgacchati.|| ||

Dukkhassa hi bhikkhave, pariññattaṃ mayi Brahma-cariyaṃ vussati.|| ||

Sace vo bhikkhave, añña-titthiyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Atthi pan'āvuso Maggo,||
atthi paṭipadā||
etassa dukkhassa pariññāyā' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave, tesaṅ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyātha:|| ||

'Atthi kho āvuso.|| ||

Maggo atthi paṭipadā etassa dukkhassa pariññāyā' ti.|| ||

Katamo ca bhikkhave, Maggo||
katamā paṭipadā||
etassa dukkhassa pariññāya?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo seyyath'īdaṃ:

Sammā-diṭṭhi,||
sammā-saṅkappa,||
sammā-vācā,||
sammā-kammanta,||
Sammā-ājīva,||
sammā-vāyāma,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ bhikkhave, Maggo,||
ayaṃ paṭipadā,||
etassa dukkhassa pariññāyāti.|| ||

Evaṃ puṭṭhā tumhe bhikkhave, tesaṅ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement