Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 7

Dutiya Aññataro Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Rāga-vinayo,||
dosa-vinayo||
moha-vinayo' ti bhante, vuccati.|| ||

Kissa nu kho etaṃ bhante, adhivacanaṃ||
rāga-vinayo,||
dosa-vinayo||
moha-vinayo" ti?|| ||

"Nibbāna-dhātuyā kho etaṃ bhikkhu, adhivacanaṃ||
'rāga-vinayo,||
dosa-vinayo||
moha-vinayo' ti.|| ||

'Āsavānaṃ khayo' tena vuccatī" ti.|| ||

 

§

 

Evaṃ vutte so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Amataṃ amatan' ti bhante, vuccati.|| ||

Katamannu kho bhante, amataṃ,||
katamo amata-gāmī-maggo" ti?|| ||

"Yo so bhikkhu rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
idaṃ vuccati amataṃ.|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo amata-gāmī-maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi" ti.|| ||

 


Contact:
E-mail
Copyright Statement