Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 11

Paṭhama Vihāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

"Icchām'ahaṃ bhikkhave, aḍḍhamāsaṅ paṭisallīyituṃ.|| ||

Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍa-pāta-nīhārakenā" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paṭi-s-sutvā||
nāssudha koci Bhagavantaṃ upasaṅkamati aññatra ekena piṇḍa-pāta-nīhārakena.|| ||

Atha kho Bhagavā tassa aḍḍhamāsassa accayena paṭisallāṇā vuṭṭhito bhikkhū āmantesi:|| ||

"Yena svāhaṃ bhikkhave, vihārena paṭham-ā-bhisambuddho viharāmi,||
tassa padesena vihāsiṃ.|| ||

So evaṃ pajānāmi:|| ||

Micchā-diṭṭhi-paccayā pi vedayitaṃ,||
sammā-diṭṭhi-paccayā pi vedayitaṃ,||
micchā-saṅkappa-paccayā pi vedayitaṃ,||
sammā-saṅkappa-paccayā pi vedayitaṃ,||
micchā-vācā-paccayā pi vedayitaṃ,||
sammā-vācā-pacchayā pi vedayitaṃ,||
micchā-kammanta-paccayā pi vedayitaṃ,||
sammā-kammanta-paccayā pi vedayitaṃ,||
micchā-ājīva-paccayā pi vedayitaṃ,||
sammā-ājīva-paccayā pi vedayitaṃ,||
micchā-vāyāma-paccayā pi vedayitaṃ,||
sammā-vāyāma-paccayā pi vedayitaṃ,||
micchā-sati-paccayā pi vedayitaṃ,||
sammā-sati-paccayā pi vedayitaṃ,||
micchā-samādhi-paccayā pi vedayitaṃ,||
sammā-samādhi-paccayā pi vedayitaṃ,|| ||

chanda-paccayā pi vedayitaṃ,||
vitakka-paccayā pi vedayitaṃ,||
saññā-paccayā pi vedayitaṃ.|| ||

 

§

 

Chando ca avūpasanto hoti,||
vitakko ca avūpasanto hoti,||
saññā ca avūpasantā hoti.|| ||

Ta-p-paccayā pi vedayitaṃ.|| ||

Chando ca vūpasanto hoti||
vitakkā ca avūpasantā honti,||
[13] saññā ca avūpasantā honti.|| ||

Ta-p-paccayā pi vedayitaṃ.|| ||

Chando ca vūpasanto hoti,||
vitakkā ca vūpasantā honti,||
saññā ca avūpasantā honti.|| ||

Ta-p-paccayā pi vedayitaṃ.|| ||

Chando ca vūpasanto hoti,||
vitakko ca vūpasanto honti,||
saññā ca vūpasantā hoti.|| ||

Ta-p-paccayā pi vedayitaṃ.|| ||

Appattassa pattiyā||
atthi āyāmam,||
tasmim ṭhāne anuppatte.|| ||

Ta-p-paccayā pi vedayitaṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement