Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 17

Dutiya Parisuddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'ime bhikkhave, dhammā||
parisuddhā||
pariyodātā||
an-aṅgaṇā vīgatūpakkilesā||
anuppannā uppajjanti,||
nāññatra Sugata-Vinayā.|| ||

Katame aṭṭha?|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ime kho bhikkhave, aṭṭha dhammā||
parisuddhā||
pariyodātā||
an-aṅgaṇā vigat'ūpakkilesā||
anuppannā uppajjanti,||
nāññatra Sugata-Vinayā" ti.|| ||

 


Contact:
E-mail
Copyright Statement