Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
3. Micchatta Vagga

Sutta 27

Kumbha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[20]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, kumbho anādhāro suppavattiyo hoti||
sādhāro duppavattiyo hoti.|| ||

Evam eva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti||
sādhāraṃ duppavattiyaṃ hoti.|| ||

[21] Ko ca bhikkhave, cittassa ādhāro?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṃ vuccati cittassa ādhāro.|| ||

Seyyathā pi bhikkhave, kumbho anādhāro suppavattiyo hoti||
sādhāro duppavattiyo hoti.|| ||

Evam eva kho bhikkhave, cittaṃ anādhāraṃ suppavattiyaṃ hoti||
sādhāraṃ duppavattiyaṃ hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement