Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
3. Micchatta Vagga

Sutta 28

Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[21]

[1][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ariyaṃ vo bhikkhave, sammā-samādhiṃ desissāmi||
sa-upanisaṅ||
sa-parikkhāraṃ.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave, ariyo sammā-samādhi||
sa-upaniso||
sa-parikkhāro?|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||

Yā kho bhikkhave, imehi sattah'aṅgehi||
cittassa ek'aggatā||
sa-parikkhāratā||
ayaṃ vuccati bhikkhave,||
'ariyo sammā-samādhi||
sa-upaniso iti pi||
sa-parikkhāro iti pī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement