Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
4. Paṭipatti Vagga

Sutta 34

Pāraṅgama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'ime bhikkhave, dhammā||
bhāvitā||
bahulī-katā||
a-pāra-apāraṅgamanāya saṃvaṭṭanti.|| ||

Katame aṭṭha?|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ime kho bhikkhave, aṭṭha dhammā||
bhāvitā||
bahulī-katā||
a-pāra-apāraṅgamanāya saṃvaṭṭantī" ti.|| ||

 


 

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Appakā te manussesu ye janā pāragāmino,||
Athāyaṃ itarā pajā tīram evānudhāvati.|| ||

Ye ca kho sammad akkhāte dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti maccudheyyaṃ suduttaraṃ.|| ||

Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,||
Okā anokaṃ āgamma viveke yattha dūramaṃ.|| ||

Tatr-ā-bhiratim iccheyya hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṃ citta-klesehi paṇḍito.|| ||

Yesaṅ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,||
Ādāna-paṭinissagge anupādāya ye ratā||
Khīṇ'āsavā jutīmanto te loke parinibbutā ti.|| ||

 


Contact:
E-mail
Copyright Statement