Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
4. Paṭipatti Vagga: Gaṅgā Peyyāla
4. Nibbāna-Ninna

Suttas 127-138

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

Sutta 127

Paṭhama Pācīna Suttaṃ

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 128

Dutiya Pācīna Suttaṃ

[2][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 129

Tatiya Pācīna Suttaṃ

[3][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 130

Catuttha Pācīna Suttaṃ

[4][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 131

Pañcama Pācīna Suttaṃ

[5][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 132

Chaṭṭha Pācīna Suttaṃ

[6][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 

§

 

Sutta 133

Paṭhama Samudda Suttaṃ

[7][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 134

Dutiya Samudda Suttaṃ

[8][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 135

Tatiya Samudda Suttaṃ

[9][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 136

Catuttha Samudda Suttaṃ

[10][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 137

Pañcama Samudda Suttaṃ

[11][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

 


 

Sutta 138

Chaṭṭha Samudda Suttaṃ

[12][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

Sammā-samādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna pabbhāraṃ.|| ||

 


Contact:
E-mail
Copyright Statement