Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Sutta 4

Vatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi|| ||

"Āvuso bhikkhavo" ti.|| ||

[71] "Āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Satt'ime āvuso, bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||

Ime kho āvuso satta bojjh'aṅgā.|| ||

Imesaṃ khvāham āvuso, sattannaṃ bojjh'aṅgānaṃ||
yena yena bojjh'aṅgena ākaṅkhāmi pubbaṇha-samayaṃ viharituṃ||
tena tena bojjh'aṅgena pubbaṇha-samayaṃ viharāmi.|| ||

Yena yena bojjh'aṅgena ākaṅkhāmi majjhantikaṃ-samayaṃ viharituṃ,||
tena tena bojjh'aṅgena majjhantikaṃ-samayaṃ viharāmi.|| ||

Yena yena bojjh'aṅgena ākaṅkhāmi sāyaṇha-samayaṃ viharituṃ,||
tena tena bojjh'aṅgena sāyaṇha-samayaṃ viharāmi.|| ||

Sati-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddho ti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Dhamma-vicaya-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddho ti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Viriya-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Pīti-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Passaddhi-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Samādhi-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Upekhā-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Seyyathā pi āvuso, rañño vā||
rāja-mahā-mattassa vā||
nānārattāṇaṃ dussānaṃ dussakaraṇḍako pūro assa.|| ||

So yaññad eva dussayugaṃ ākaṅkheyya pubbaṇha-samayaṃ pārupituṃ.|| ||

Taṃ tad eva dussayugaṃ pubbaṇha-samayaṃ pārupeyya.|| ||

Yaññad eva dussayugaṃ ākaṅkheyya majjhantikaṃ-samayaṃ pārupituṃ.|| ||

Tan tad eva dussayugaṃ majjhantikaṃ-samayaṃ pārupeyya.|| ||

Yaññad eva dussayugaṃ ākaṅkheyya sāyaṇha-samayaṃ pārupituṃ.|| ||

Tan tad eva dussayugaṃ sāyaṇha-samayaṃ pārupeyya.|| ||

[72] Evam eva khv'āhaṃ āvuso, imesaṃ sattannaṃ bojjh'aṅgānaṃ yena yena bojjh'aṅgena ākaṅkhāmi pubbaṇha-samayaṃ viharituṃ.|| ||

Tena tena bojjh'aṅgena pubbaṇha-samayaṃ vimarāmi.|| ||

Yena yena bojjh'aṅgena ākaṅkhāmi majjhantikaṃ-samayaṃ viharituṃ.|| ||

Tena tena bojjh'aṅgena majjhantikaṃ samayaṃ viharāmi.|| ||

Yena yena bojjh'aṅgena ākaṅkhāmi sāyaṇha-samayaṃ viharituṃ.|| ||

Tena tena bojjh'aṅgena sāyaṇha-samayaṃ viharāmi.|| ||

Sati-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddho ti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Dhamma-vicaya-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddho ti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Viriya-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Pīti-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Passaddhi-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Samādhi-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi.|| ||

Upekhā-sambojjh'aṅgo iti ce me āvuso hoti.|| ||

Appamāṇoti me hoti.|| ||

Susamāraddhoti me hoti.|| ||

Tiṭṭhantaṃ ca naṃ tiṭṭhatī ti pajānāmi.|| ||

Sa ce pi me cavati,||
ida-p-paccayā me cavatī ti pajānāmi ti.|| ||

 


Contact:
E-mail
Copyright Statement