Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Sutta 10

Dutiya Upannā or Uppāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
anuppannā uppajjanti||
nāññatra Sugata-Vinayā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjhaḍgo,||
upekhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
anuppannā uppajjanti||
nāññatra Tathāgatassa pātu-bhāvā||
arahato||
Sammā-Sambuddhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement