Saṃyutta Nikāya
					5. Mahā-Vagga
					46. Bojjhaṅga Saṃyutta
					2. Gilāna Vagga
					Sutta 11
Pāṇā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci pāṇā cattāro iriyāpathe kappenti||
					kālena gamanaṃ||
					kālena ṭhānaṃ||
					kālena nisjjaṃ||
					kālena seyyaṃ,||
					sabbe te paṭhaviṃ nissāya||
					paṭhaviyaṃ||
					patiṭṭhāya||
					evam ete cattāro iriyāpathe kappenti.|| ||
Evam eva kho bhikkhave,||
					bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					satta bojjh'aṅge bhāveti||
					satta bojjh'aṅge bahulī-karoti.|| ||
Kathañ ca bhikkhave,||
					bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					satta bojjh'aṅge bhāveti,||
					satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, Bhikkhu||
					sati-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Viriya-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Pīti-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Passaddhi-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Samādhi-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Upekkhā-sambojjh'aṅgaṃ bhāveti,||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave,||
					bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					satta bojjh'aṅge bhāveti||
					satta bojjh'aṅge bahulī-karotī" ti.|| ||