Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 28

Nibbedha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[87]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nibbedha-bhāgiyaṃ vo bhikkhave, Maggaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave, nibbedha-bhāgiyo Maggo?|| ||

Yad idaṃ satta bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo" ti.

 

§

 

Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca:|| ||

"Kathaṃ bhāvitā nu kho bhante, satta bojjh'aṅgā||
kathaṃ bahulī-katā||
nibbedhāya saṃvaṭṭantī" ti?|| ||

"Idha Udāyi, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
[88] appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So sati-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So dhamma-vicaya-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So viriya-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So pīti-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So passaddhi-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So samādhi-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

So upekkhā-sambojjh'aṅgaṃ bhāvitena||
cittena anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
lobha-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
dosa-k-khandhaṃ nibbijjhati padāleti.|| ||

Anibbiddha-pubbaṃ||
appadālita-pubbaṃ||
moha-k-khandhaṃ nibbijjhati padāleti.|| ||

Evaṃ bhāvitā kho Udāyi, satta bojjh'aṅgā||
evaṃ bahulī-katā nibbedhāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement