Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
5. Cakka-Vatti Vagga
Sutta 48
Ādicca Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Ādiccassa bhikkhave, udayato etaṃ pubbaṇ-gamaṃ||
etaṃ pubba-nimittaṃ||
yad idaṃ aruṇugaṃ.|| ||
Evam eva kho bhikkhave, bhikkhuno sattannaṃ bojjh'aṅgānaṃ uppādāya||
etaṃ pubbaṇ-gamaṃ||
etaṃ pubba-nimittaṃ||
yad idaṃ kalyāṇa-mittatā.|| ||
Kalyāṇa-mittass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
satta bojjh'aṅge bhāvessati||
satta bojjh'aṅge bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karoti?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
[64] Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti||
satta bojjh'aṅge bahulī-karotī" ti.|| ||