Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
5. Cakka-Vatti Vagga

Sutta 50

Dutiya Aṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[102]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgam pi samanupassāmi||
sattannaṃ bojjh'aṅgānaṃ uppādāya||
yatha-y-idaṃ bhikkhave, kalyāṇa-mittatā.

Kalyāṇa-mittass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
satta bojjh'aṅge bhāvessati||
satta bojjh'aṅge bahulī-karissati.

Kathañ ca bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karoti?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu kalyāṇa-mitto||
satta bojjh'aṅge bhāveti,||
satta bojjh'aṅge bahulī-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement