Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 53

Aggi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

2. Atha kho sambahulā bhikkhū||
pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya||
Sāvatthiṃ piṇḍāya pavisiṃsu.|| ||

3. Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ.|| ||

Yaṃ nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā" ti.|| ||

4. Atha kho te bhikkhū yena añña-titthayānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṃ:|| ||

5. "Samaṇo āvuso Gotamo sāvakānaṃ evaṃ dhammaṃ deseti.|| ||

'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṃ bhāvethā' ti.|| ||

Mayam pi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema.|| ||

'Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe satta bojjh'aṅge||
yathā-bhūtaṃ bhāvethā' ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo.|| ||

Kiṃ nānā-karaṇaṃ, samaṇassa vā||
Gotamassa amhākaṃ vā||
yad idaṃ Dhamma-desanāya vā||
Dhamma-desanaṃ anusāsaniyā vā anusāsanin" ti.|| ||

6. Atha kho te bhikkhū tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandiṃsu,||
na paṭikkosiṃsu.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṃsu,|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti.|| ||

7. Atha kho te bhikkhū Sāvatthiyaṃ piṇḍāya||
caritvā pacchā-bhattaṃ||
piṇḍa-pāta-paṭikkantā||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

8. Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha mayaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṃ piṇḍāya pavisimha.|| ||

Tesaṃ no bhante, amhākaṃ etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṃ||
piṇḍāya carituṃ yaṃ nūna mayaṃ||
yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṃ bhante,||
yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamimha.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṃ:|| ||

9. 'Samaṇo āvuso Gotamo sāvakānaṃ evaṃ dhammaṃ deseti.|| ||

"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe||
satta bojjh'aṅge yathā-bhūtaṃ bhāvethā" ti.|| ||

Mayam pi kho āvuso, sāvakānaṃ evaṃ dhammaṃ desema:|| ||

"Etha tumhe āvuso, pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe,||
satta bojjh'aṅge yathā-bhūtaṃ bhāvethā" ti.|| ||

Idha no āvuso, ko viseso||
ko adhippāyo.|| ||

Kiṃ nānā-karaṇaṃ samaṇassa vā||
Gotamassa amhākaṃ vā||
yad idaṃ Dhamma-desanāya vā||
Dhamma-desanaṃ anusāsaniyā vā anusāsanin' ti.|| ||

10. Atha kho mayaṃ bhante, tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandimha,||
na paṭikkosimha.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkamimha.|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā'" ti.|| ||

11. "Evaṃ vādino bhikkhave,||
añña-titthiyā paribbājakā||
evam assu vacanīyā:|| ||

'Yasmiṃ āvuso, samaye līnaṃ cittaṃ hoti.|| ||

Katamesaṃ tasmiṃ samaye bojjh'aṅgānaṃ akālo bhāvanāya.

Katamesaṃ tasmiṃ samaye bojjh'aṅgānaṃ kālo bhāvanāya:|| ||

Yasmiṃ pan'āvuso samaye uddhataṃ cittaṃ hoti.

Katamesaṃ tasmiṃ samaye bojjh'aṅgānaṃ akālo bhāvanāya?|| ||

Katamesaṃ tasmiṃ samaye bojjh'aṅgānaṃ kālo bhāvanāyā" ti?|| ||

Evaṃ puṭṭhā bhikkhave,||
añña-titthiyā paribbājakā||
na c'eva sampāyissanti,||
uttariñ ca vighātaṃ āpajji-s-santi.|| ||

12. Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmiṃ.|| ||

Nāhaṃ taṃ bhikkhave, passāmi||
sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya yo imesaṃ pañhānaṃ||
veyyākaraṇena cittaṃ ārādheyya||
aññatra Tathāgatena vā||
Tathāgata-sāvakena vā||
ito vā pana sutvā.|| ||

 

§

 

I. Akālo

13. Yasmiṃ bhikkhave, samaye līnaṃ cittaṃ hoti.|| ||

Akālo tasmiṃ samaye passaddhi-sambojjhaṅssa bhāvanāya.|| ||

Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Līnaṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti.|| ||

14. Seyyathā pi bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa.|| ||

So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni ca gomayāni pakkhipeyya,||
allāni c'eva kaṭṭhani pakkhi [113] peyya,||
udakavātañ ca dadeyya,||
paṃsukena ca okireyya,||
bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletuṃ?"|| ||

"No h'etaṃ bhante."|| ||

"Evam eva kho bhikkhave,||
yasmiṃ samaye līnaṃ cittaṃ hoti.|| ||

Akālo tasmiṃ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Līnaṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi dussamuṭṭhāpayaṃ hoti.|| ||

II. Kālo

15. Yasmiṃ ca kho bhikkhave,||
samaye līnaṃ cittaṃ hoti.

Kālo tasmiṃ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Līnaṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti.|| ||

16. Seyyathā pi bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa.|| ||

So tattha sukkhāni c'eva tiṇāni pakkhipeyya,||
sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya.|| ||

Mukhavātaṃ ca dadeyya,||
na ca paṃsukena okireyya.|| ||

Bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletun" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Evam eva kho bhikkhave,||
yasmiṃ samaye līnaṃ cittaṃ hoti.|| ||

Kālo tasmiṃ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Līnaṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti.|| ||

 

§

 

III. Akālo

Yasmiṃ bhikkhave,||
samaye uddhataṃ cittaṃ hoti.|| ||

Akālo tasmiṃ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo [114] pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Uddhataṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi duvūpasamaṃ hoti.|| ||

18. Seyyathā pi bhikkhave, puriso mahantaṃ aggi-k-khandhaṃ nibbāpetukāmo assa.|| ||

So tattha sukkhāni c'eva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya,||
sukkhāni kaṭṭhāni pakkhipeyya,||
mukhavātañ ca dadeyya,||
na ca paṃsukena okireyya.|| ||

Bhabbo nu kho so puriso mahantaṃ aggi-k-khandhaṃ nibbāpetun" ti?|| ||

"No h'etaṃ bhante."|| ||

"Evam eva kho bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ hoti.|| ||

Akālo tasmiṃ samaye dhamma-vicaya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo viriya-sambojjh'aṅgassa bhāvanāya.|| ||

Akālo pīti-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Uddhataṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi duvūpasamaṃ hoti.|| ||

 

§

 

IV. Kālo

19. Yasmiṃ ca kho bhikkhave, samaye uddhataṃ cittaṃ hoti.|| ||

Kālo tasmiṃ samaye passaddhi-sambojjhaṅssa bhāvanāya.|| ||

Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Uddhataṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi suvūpasamaṃ hoti.|| ||

20. Seyyathā pi bhikkhave, puriso mahantaṃ aggi-k-khandhaṃ nibbāpetukāmo assa.|| ||

So tattha allāni c'eva tiṇāni pakkhipeyya,||
allāni c'eva gomayāni pakkhipeyya,||
allāni ca kaṭṭhāni pakkhipeyya,||
udakavātañ ca dadeyya.|| ||

Paṃsukena ca okireyya.|| ||

Bhabbo nu kho so puriso parittaṃ aggi-k-khandhaṃ nibbāpetun" ti?|| ||

"Evaṃ bhante."

"Evam eva kho bhikkhave, yasmiṃ samaye uddhakaṃ [115] cittaṃ hoti.|| ||

Kālo tasmiṃ samaye passaddhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo samādhi-sambojjh'aṅgassa bhāvanāya.|| ||

Kālo upekhā-sambojjh'aṅgassa bhāvanāya.|| ||

Taṃ kissa hetu?|| ||

Uddhakaṃ bhikkhave cittaṃ.|| ||

Taṃ etehi dhammehi suvūpasamaṃ hoti.|| ||

 

§

 

21. Satiṃ khv'āhaṃ bhikkhave sabba-t-thikaṃ vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement