Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 55

Saṅgārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṃ sajjhāyakatā pi mantā na paṭibhanti,||
pageva asajjhāyakatā?|| ||

Ko pana bho Gotama, hetu||
ko paccayo||
yen'ekadā dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhan" ti?|| ||

I.

"Yasmiṃ kho brāhmaṇa, samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ na pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto saṃsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ na pajānāti.|| ||

Attattham pi [122] tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na jānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto agginā santatto||
ukkaṭṭhito||
ussadakajāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṃ||
yathā-bhūtaṃ na jānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṃ||
yathā-bhūtaṃ na jānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukha-nimittaṃ [123] pacc'avekkhamāno yathā-bhūtaṃ na jāneyya, na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye thīna-middha-pariyuṭṭhitena cetasā viharati||
thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṃ||
yathā-bhūtaṃ na pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ||
yathā-bhūtaṃ na jānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ na jāneyya na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ||
yathā-bhūtaṃ na pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṃ||
yathā-bhūtaṃ na jānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto āvilo luḷito kalalībhūto andha-kāre nikkhitto||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ na jāneyya [124] na passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye vicikicchā-pariyuṭṭhitena cetasā viharati||
vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṃ||
yathā-bhūtaṃ na pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ na jānāti na passati.|| ||

Dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti.||
pageva asajjhāyakatā.|| ||

Ayaṃ kho brāhmaṇa, hetu||
ayaṃ paccayo||
yenekadā dīgha-rattaṃ sajjhāyakatā pi mantā na-p-paṭibhanti,||
pageva asajjhāyakatā.|| ||

 

§

 

Yasmiṃ ca kho brāhmaṇa, samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto asaṃsaṭṭho||
lākhāya vā||
haliddiyā vā||
nīlāya vā||
mañjeṭṭhāya vā,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ jāneyya,||
passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye na kāma-rāga-pariyuṭṭhitena cetasā viharati,||
na kāma-rāga-paretena uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na agginā santatto||
na ukkaṭṭhito||
na ussadakajāto,||
tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno||
yathā-bhūtaṃ jāneyya passeyya.|| ||

[125] Evam eva kho brāhmaṇa, yasmiṃ samaye na vyāpāda-pariyuṭṭhitena cetasā viharati,||
na vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti,||
passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhāyakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti passati.|| ||

Ubhayattham pi tasmiṃ samaye||
yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na sevāla-paṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ jāneyya, passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye na thīna-middha-pariyuṭṭhitena cetasā viharati na thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ jāneyya passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati na uddhacca-kukkucca-paretena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||

Uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

Seyyathā pi brāhmaṇa, udapatto accho vi-p-pasanno anāvilo āloke nikkhitto.|| ||

Tattha cakkhumā puriso sakaṃ mukha-nimittaṃ pacc'avekkhamāno yathā-bhūtaṃ jāneyya, passeyya.|| ||

Evam eva kho brāhmaṇa, yasmiṃ samaye na vicikicchā-pariyuṭṭhitena cetasā viharati na vicikicchā-paretena.|| ||

Uppannassa ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Attattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Parattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Ubhayattham pi tasmiṃ samaye yathā-bhūtaṃ pajānāti, passati.|| ||

Dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti||
pageva sajjhayakakatā.|| ||

[126] Ayaṃ kho brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgha-rattaṃ asajjhāyakatā pi mantā paṭibhanti, pageva sajjhāyakatā.

 

§

 

Satt'imi, brāhmaṇa bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho brāhmaṇa, anāvaraṇo anīvaraṇo cetaso anupakkileso bhāvito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Ime kho brāhmaṇa, satta bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhāvitā bahulī-katakā vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭantī" ti.|| ||

Evaṃ vutte Saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement