Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 2

Sata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Ambapāli vane.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sato bhikkhave, bhikkhu vihareyya sampajāno.|| ||

Ayaṃ vo amhākaṃ anusāsanī.|| ||

Kathañ ca bhikkhave, bhikkhu sato hoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sato hoti.|| ||

Kathañ ca bhikkhave, bhikkhu sampajāno hoti?|| ||

Idha bhikkhave, bhikkhu abhikkante paṭikkante||
sampajāna-kārī hoti.|| ||

Ālokite vilokite||
sampajāna-kārī hoti.|| ||

Sammiñjite pasārite||
sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe||
sampajāna-kārī hoti.|| ||

Asite,||
pīte,||
khāyite,||
sāyite||
sampajāna-kārī hoti.|| ||

Uccāra-passāvakamme||
sampajāna-kārī hoti.|| ||

Gate,||
ṭhite,||
nisinne,||
sutte,||
jāgarite,||
bhāsite,||
tuṇhī-bhāve||
sampajāna-kārī hoti.|| ||

Evaṃ kho bhikkhave, bhikkhu sampajāno hoti.|| ||

Sato bhikkhave, bhikkhu vihareyya sampajāno.|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement