Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 8

Sūda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

"Seyyathā pi bhikkhave, bālo||
avyatto||
akusalo sūdo||
rājānaṃ vā||
rāja-mahāmattaṃ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||

Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||

[150] Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṃ na uggaṇhāti:|| ||

'Idaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Imassa vā abhihara' ti.|| ||

'Imassa vā bahuṃ gaṇhā' ti.|| ||

'Imassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Ambila-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Ambila-g-gassa vā abhihara' ti.|| ||

'Ambila-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Ambila-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Tittaka-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Tittaka-g-gassa vā abhiharati' ti.|| ||

'Tittaka-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Tittaka-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Kaṭuka-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Kaṭuka-g-gassa vā abhihara' ti.|| ||

'Kaṭuka-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Kaṭuka-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Madhura-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Madhura-g-gassa vā abhihara' ti.|| ||

'Madhura-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Madhura-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Khārikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Khārikassa vā abhihara' ti.|| ||

'Khārikassa vā bahuṃ gaṇhā' ti.|| ||

'Khārikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Akhārikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Akhārikassa vā abhiharī' ti.|| ||

'Akhārikassa vā bahuṃ gaṇhā' ti.|| ||

'Akhārikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Loṇikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Loṇikassa vā abhihara' ti.|| ||

'Loṇikassa vā bahuṃ gaṇhā' ti.|| ||

'Loṇikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Aloṇikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Aloṇikassa vā abhihara' ti.|| ||

'Aloṇikassa vā bahuṃ gaṇhā' ti.|| ||

'Aloṇikassa vā vaṇṇaṃ bhāsa' ti.|| ||

Sa kho so bhikkhave, bālo||
avyatto||
akusalo sūdo||
na c'eva lābhī hoti acchādanassa,||
na lābhī vetanassa,||
na lābhī abhihārānaṃ.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so bhikkhave, bālo||
avyatto||
akusalo sūdo||
sakassa bhattassa nimittaṃ na uggaṇhāti.|| ||

 

§

 

Evam eva kho bhikkhave, idh'ekacco bālo||
avyatto||
akusalo bhikkhu||
kāye na kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye na kāy'ānupassino viharato||
cittaṃ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṃ nimittaṃ na uggaṇhāti.|| ||

Vedanāsu na vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa vedana na vedan'ānupassino viharato||
cittaṃ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṃ nimittaṃ na uggaṇhāti.|| ||

Citte na citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye na citt'ānupassino viharato||
cittaṃ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṃ nimittaṃ na uggaṇhāti.|| ||

Dhammesu na Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye na Dhamm'ānupassino viharato||
cittaṃ na samādhiyati,||
upakkilesā na pahīyanti.|| ||

So taṃ nimittaṃ na uggaṇhāti.|| ||

Sa kho so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
na c'eva lābhī hoti diṭṭh'eva dhamma sukha-vihārānaṃ,||
na lābhī [151] sati-sampajaññassa.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so bhikkhave, bālo||
avyatto||
akusalo bhikkhu||
sakassacittassa nimittaṃ na uggaṇhā" ti.|| ||

 

§

 

Seyyathā pi bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
rājānaṃ vā||
rāja-mahāmattaṃ vā||
nānaccayehi sūpehi pacc'upaṭṭhito assa:|| ||

Ambila-g-gehi pi||
tittaka-g-gehi pi||
kaṭuka-g-gehi pi||
madhura-g-gehi pi||
khārikehi pi||
akhārikehi pi||
loṇikehi pi||
aloṇikehi pi.|| ||

Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo sūdo||
sakassa bhattu nimittaṃ uggaṇhāti:|| ||

'Idaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Imassa vā abhihara' ti.|| ||

'Imassa vā bahuṃ gaṇhā' ti.|| ||

'Imassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Ambila-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Ambila-g-gassa vā abhihara' ti.|| ||

'Ambila-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Ambila-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Tittaka-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Tittaka-g-gassa vā abhiharati' ti.|| ||

'Tittaka-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Tittaka-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Kaṭuka-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Kaṭuka-g-gassa vā abhihara' ti.|| ||

'Kaṭuka-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Kaṭuka-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Madhura-g-gaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Madhura-g-gassa vā abhihara' ti.|| ||

'Madhura-g-gassa vā bahuṃ gaṇhā' ti.|| ||

'Madhura-g-gassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Khārikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Khārikassa vā abhihara' ti.|| ||

'Khārikassa vā bahuṃ gaṇhā' ti.|| ||

'Khārikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Akhārikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Akhārikassa vā abhiharī' ti.|| ||

'Akhārikassa vā bahuṃ gaṇhā' ti.|| ||

'Akhārikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Loṇikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Loṇikassa vā abhihara' ti.|| ||

'Loṇikassa vā bahuṃ gaṇhā' ti.|| ||

'Loṇikassa vā vaṇṇaṃ bhāsa' ti.|| ||

'Aloṇikaṃ vā me ajja bhatta-sūpeyyaṃ rucca' ti.|| ||

'Aloṇikassa vā abhihara' ti.|| ||

'Aloṇikassa vā bahuṃ gaṇhā' ti.|| ||

'Aloṇikassa vā vaṇṇaṃ bhāsa' ti.|| ||

Sa kho so bhikkhave, paṇḍito||
vyatto||
kusalo sūdo||
sakassa bhattu nimittaṃ uggaṇhāti.|| ||

Evam eva kho bhikkhave, idh'ekacco paṇḍito||
viyatto||
kusalo bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye kāy'ānupassino viharato||
cittaṃ samādhiyati,||
upakkilesā [152] pahīyanti,||
so taṃ nimittaṃ uggaṇhāti.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa vedanāsu vedan'ānupassino viharato||
cittaṃ samādhiyati,||
upakkilesā pahīyanti,||
so taṃ nimittaṃ uggaṇhāti.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa citte citt'ānupassino viharato||
cittaṃ samādhiyati,||
upakkilesā pahīyanti,||
so taṃ nimittaṃ uggaṇhāti.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa dhammesu Dhamm'ānupassino viharato||
cittaṃ samādhiyati,||
upakkilesā pahīyanti,||
so taṃ nimittaṃ uggaṇhāti.|| ||

Sa kho so bhikkhave, paṇḍito||
viyatto||
kusalo bhikkhu||
lābhī c'eva hoti||
diṭṭh'eva dhamma sukha-vihārānaṃ,||
lābhī hoti sati-sampajaññassa.|| ||

Taṃ kissa hetu?|| ||

Tathā hi so bhikkhave, paṇḍito||
vyatto||
kusalo bhikkhu||
sakassa cittassa nimittaṃ uggaṇhātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement