Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 9

Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Beluvagāmake.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Etha tumhe bhikkhave, sāmantā Vesāliyā||
yathā mittaṃ||
yathās sndiṭṭhaṃ||
yathā sambhattaṃ vassaṅ upetha.|| ||

Idh'evāhaṃ Beluvagāmake vassaṅ upagacchāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paṭisasutvā sāmantā Vesāliyā||
yathā mittaṃ||
yathā sandiṭṭhaṃ||
yathā sambhattaṃ vassaṅ upagañchuṃ.|| ||

Bhagavā pana tatth'eva Beluvagāmake vassaṅ upagañchī.|| ||

Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji.|| ||

Bāḷhā vedanā vattanti māraṇantikā.|| ||

Tatra sudaṃ Bhagavā sato sampajāno adhivāsesi avihañña-māno.|| ||

Atha kho Bhagavato etad ahosi:|| ||

"Na kho pana me taṃ patirūpaṃ yo'haṃ anāmantetvā upaṭṭhāke,||
anapaloketvā bhikkhu-saṅghaṃ parinibbāyyeṃ.|| ||

Yan nūn-ā-haṃ imaṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṃ [153] adhiṭṭhāya vihareyyan" ti.|| ||

Atha kho Bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvita-saṅkhāraṃ adhiṭṭhāya vihāsi.|| ||

Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā nikkhāmitvā vihārā-pacchā chāyāyam paññatte āsane nisīdi.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Diṭṭhā bhante, khamanīyaṃ,||
diṭṭhaṃ bhante, Bhagavato yāpanīyaṃ.|| ||

Api me bhante, madhura-kajāto viya kāyo.|| ||

Disā pi me na pakkhāyanti.|| ||

Dhammā pi maṃ na paṭibhanti,||
Bhagavato gelaññena.|| ||

Api ca me bhante, ahosi:|| ||

'Kāci'd'eva assāsamattā.|| ||

Na tāva Bhagavā parinbbāyissati.|| ||

Na tāva Bhagavā bhikkhu-saṅghaṃ ārabbha kiñci'd'eva udāharatī'" ti.|| ||

"Kim pana dāni Ānanda bhikkhu-saṅgho mayi paccāsiṃsati?|| ||

Desito Ānanda, mayā dhammo anantaraṃ abāhiraṃ katvā.|| ||

N'atth'Ānanda, Tathāgatassa dhammesu ācariyamuṭṭhi.|| ||

Yassa nūn'Ānanda, evam assa||
'ahaṃ bhikkhu-saṅghaṃ pariharissāmī' ti vā,||
'mam'uddesikā bhikkhu-saṅgho' ti vā||
so nūn'Ānanda, bhikkhu-saṅghaṃ ārabbha kiñci'd'eva udāhareyya.|| ||

Tathāgatassa kho Ānanda, na evaṃ hoti.|| ||

'Ahaṃ bhikkhu-saṅghaṃ pariharissāmī' ti vā||
'mam'uddesiko bhikkhu-saṅgho' ti vā,||
sakiṃ Ānanda, Tathāgato bhikkhu-saṅghaṃ ārabbha kiñci'd'eva udāharissati.|| ||

Etarahi kho panāham Ānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vasso vattati.|| ||

Seyyathā pi Ānanda, jarasakaṭaṃ vedhamissakena yāpeti.|| ||

Evam eva kho Ānanda, vedhamissakena maññe Tathāgatassa kāyo yāpeti.|| ||

[154] Yasmiṃ Ānanda, samaye Tathāgato sabba-nimittānaṃ amana-sikārā eka-c-cānaṃ vedanānaṃ nirodhā a-nimittaṃ ceto-samādhiṃ upasampajja viharati.|| ||

Phāsutaraṃ Ānanda, tasmiṃ samaye Tathāgatassa kāyo hoti.|| ||

Tasmā 'ti h'Ānanda, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā,||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Kathañ c'Ānanda, bhikkhu attadīpo viharati atta-saraṇo||
anañña-saraṇo,||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo?|| ||

Idh'Ānanda, bhikkhu||
kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho Ānanda, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||

Ye hi keci Ānanda, etarahi vā||
mam'accaye vā||
atta-dīpā viharissanti||
atta-saraṇā||
anañña-saraṇā,||
dhamma-saraṇā||
anañña-saraṇā||
tama't'agge me te Ānanda,||
bhikkhu bhavissanti ye keci sikkhā-kāmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement