Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 14

Cela (Ukkāvela, Ukkācela) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts][bodh][nypo] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vajjīsu viharati||
Ukkacelāyaṃ Gaṅgāya nadiyā tīre mahatā bhikkhu-saṅghena saddhiṃ||
aciraparinibbutesu Sāriputta-Moggallānesu.|| ||

Tena kho pana samayena Bhagavā bhikkhu-saṅgha-parivuto ajjhokāse nisinno hoti.|| ||

Atha kho Bhagavā tuṇbhībhūtaṃ bhikkhu-saṅghaṃ anuviloketvā bhikkhū āmantesi:|| ||

[164] "Api myāyaṃ bhikkhave, parisā suññā viya khāyati.|| ||

Parinibbutesu Sāriputta-Moggallānesu||
suññā me sā bhikkhave, parisā hoti.|| ||

Anapekkhā tassaṃ disāyaṃ hoti,||
yassaṃ disāyaṃ Sāriputta-Moggallānā viharanti.|| ||

 

BJT Pali:

Api ca khvāyaṃ bhikkhave, parisā suññā viya khāyati parinibbutesu Sāriputta-Moggallānesu asuññā me sā bhikkhave, parisā hoti anapekhā tassaṅ disāyaṃ hoti, yassaṅ disāyaṃ Sāriputta-Moggallānā viharanti.|| ||

Ye pi te bhikkhave, ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā, tesam pi Bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ ahosi, seyyathā pi mayhaṃ Sāriputta-Moggallānā.|| ||

CSCD Pali:

"Api myayaṃ, bhikkhave, parisa suñña viya khayati parinibbutesu sariputtaMoggallanesu.|| ||

Asuñña me, bhikkhave, parisa hoti, anapekkha tassaṃ disayaṃ hoti, yassaṃ disayaṃ sariputtaMoggallāna viharanti.|| ||

 


 

Ye hi te bhikkhave, ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ ahosi.|| ||

Seyyathā pi mayhaṃ Sāriputta-Moggallānā.|| ||

Ye pi te bhikkhave, bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ bhavissati.|| ||

Seyyathā pi mayhaṃ Sāriputta-Moggallānā.|| ||

Acchariyaṃ bhikkhave, sāvakānaṃ abbhutaṃ bhikkhave,||
sāvakānaṃ Satthu cā nāmā ca sāsanakarā bhavissanti ovādapatikarā.|| ||

Catunnañ ca parisānaṃ piyā bhavissanti manāpā garu bhāvanīyā ca.|| ||

Acchariyaṃ bhikkhave, Tathāgatassa,||
abbhutaṃ bhikkhave, Tathāgatassa.|| ||

Eva-rūpe pi nāma sāvakayuge parinibbute n'atthi Tathāgatassa soko vā paridevo vā.|| ||

Taṃ kut'ettha bhikkhave, labbhā.|| ||

Yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ,||
'taṃ vata mā palujjī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṃ.|| ||

Evam eva kho, bhikkhave, mahato bhikkhu-saṅghassa tiṭṭhato sāravato Sāriputta-Moggallānā parinibbutā.|| ||

Taṃ kutettha bhikkhave labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ paloka-dhammaṃ,||
'taṃ vata mā palujjī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Tasmātiha bhikkhave, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Kathañ bhikkhave, bhikkhu, atta-dīpā viharatha||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu atta-dīpo viharati||
atta-saraṇo||
anañña-saraṇo||
dhamma-dīpo||
dhamma-saraṇo||
anañña-saraṇo.|| ||

[165] Ye hi keci bhikkhave, etarahi vā mam'accaye vā atta-dīpā viharissantī||
atta-saraṇā||
anañña-saraṇā||
dhamma-dīpā||
dhamma-saraṇā||
anañña-saraṇā.|| ||

Tama-t-agge p'ete bhikkhave, bhikkhu bhavissanti||
ye keci sikkhā-kāmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement