Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 16

Uttiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmā Uttiyo yena Bhagavā ten'upasaṅkami|| ||

Upasaṅkamitvā Bhagavanataṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Uttiyo Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante Bhagavā saṅkhittena Dhammaṃ desetu.|| ||

Yam ahaṃ Bhagavato Dhammaṃ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyan" ti.|| ||

"Tasmātiha tvaṃ Uttiya,||
ādimeva visodhehi kusalesu dhammesu.|| ||

Kocādi kusalānaṃ dhammānaṃ?|| ||

Sīlañ ca su-visuddhaṃ,||
diṭṭhi ca ujukā.|| ||

Yato kho te Uttiya, sīlañ ca su-visuddhaṃ bhavissati,||
diṭṭhi ca ujukā.|| ||

Tato tvaṃ Uttiya, sīlaṃ nissāya||
sīle patiṭṭhāya||
cattāro sati-paṭṭhāne bhāveyyāsi.|| ||

Katame cattāro?|| ||

Idha Uttiya, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yato kho tvaṃ Uttiya, sīlaṃ nissāya||
sīle patiṭṭhāya||
ime cattāro sati-paṭṭhāne||
evaṃ bhāvessasi||
tato tvaṃ Uttiya, gamissasi maccudheyyassa pāran" ti.|| ||

Atha kho āyasmā Uttiyo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Uttiyo eko vūpakaṭṭho||
appamatto ātāpī pahit'atto viharanto||
na cirass'eva yass'atthāya kuputtā samma'd'eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Uttiyo arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement