Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
4. Anussuta Vagga

Sutta 38

Pariññāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts][bodh][than][olds] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. "Cattāro me bhikkhave, sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa kāye kāy'ānupassino viharato||
kāyo pariññāto hoti.|| ||

Kāyassa pariññātattā||
amataṃ sacchi-kataṃ hoti.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa vedanā vedan'ānupassino viharato||
vedanā pariññātā honti.|| ||

Vedanānaṃ pariññātattā||
amataṃ sacchi-kataṃ hoti.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa citte citt'ānupassino viharato||
cittaṃ pariññātaṃ hoti.|| ||

Cittassa pariññātattā||
amataṃ sacchi-kataṃ hoti.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tassa dhammesu Dhamm'ānupassino viharato||
dhammā pariññātā honti.|| ||

Dhammānaṃ pariññātattā||
amataṃ sacchi-kataṃ hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement