Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
4. Anussuta Vagga

Sutta 40

Sati-Patthana-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sati-paṭṭhānañ ca vo bhikkhave, desissāmi||
sati-paṭṭhānaṃ bhāvanañ ca||
sati-paṭṭhāna-bhāvAnāgāminiñ ca paṭipadaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave, sati-paṭṭhānaṃ?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

dhammesu dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Idaṃ vuccati bhikkhave sati-paṭṭhānaṃ.|| ||

 

§

 

Katamā ca bhikkhave, sati-paṭṭhāna-bhāvanā?|| ||

Idha bhikkhave, bhikkhu||
samudaya-dhamm'ānupassī kāyasmiṃ viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vaya-dhamm'ānupassī kāyasmiṃ viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudayavaya-dhamm'ānupassī kāyasmiṃ viharati||
ātāpī sampajāno satimā vineyya||
loke abhijjhā-domanassaṃ.|| ||

Samudaya-dhamm'ānupassī vedanāsu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vaya-dhamm'ānupassī vedanāsu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudayavaya-dhamm'ānupassī vedanāsu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudaya-dhamm'ānupassī cittasmiṃ viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vaya-dhamm'ānupassī cittasmiṃ viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudayavaya-dhamm'ānupassī cittasmiṃ viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudaya-dhamm'ānupassī dhammesu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vaya-dhamm'ānupassī dhammesu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Samudayavaya-dhamm'ānupassī dhammesu viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave, sati-paṭṭhāna-bhāvanā.|| ||

Katamā ca bhikkhave, sati-paṭṭhāna-bhāvanā-gāminī paṭipadā?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, sati-paṭṭhāna-bhāvanā-gāminī-paṭipadā" ti.|| ||

 

Anussuta Vagga Catuttha

 


Contact:
E-mail
Copyright Statement