Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
5. Amata Vagga

Sutta 47

Du-c-Carita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[188]

[1][pts][bodh] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto vihareyyanti."|| ||

"Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu.|| ||

Ko ca ādi kusalānaṃ dhammānaṃ?|| ||

Idha tvaṃ bhikkhu, kāya-du-c-caritaṃ pahāya||
kāya-su-caritaṃ bhāvessasi.|| ||

Vacī-du-c-caritaṃ pahāya||
vacī-su-caritaṃ bhāvessasi.|| ||

Mano-du-c-caritaṃ pahāya||
mano-su-caritaṃ bhāvessasi.|| ||

Yato kho tvaṃ bhikkhu, kāya-du-c-caritaṃ pahāya||
kāya-su-caritaṃ bhāvessasi,||
vacī-du-c-caritaṃ pahāya||
vacī-su-caritaṃ bhāvessasi,||
mano-du-c-caritaṃ pahāya||
mano-su-caritaṃ bhāvessasi,||
tato tvaṃ bhikkhu,||
sīlaṃ nissāya sīle patiṭṭhāya||
cattāro sati-paṭṭhāne bhāveyyāsi.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yato kho tvaṃ bhikkhu, sīlaṃ nissāya||
sīle patiṭṭhāya||
ime cattāro sati-paṭṭhāne evaṃ bhāvessasi,||
tato tuyhaṃ bhikkhu,||
yā ratti vā divaso vā||
āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu||
no parihānī" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosi.|| ||

 


Contact:
E-mail
Copyright Statement