Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
1. Suddhika Vagga

Sutta 4

Paṭhama Araha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[194]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañca indriyānī.|| ||

Yato ca kho bhikkhave, bhikkhu imesaṅ pañcannaṃ indriyānaṃ assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto hoti||
ayaṃ vuccati bhikkhave,||
'Bhikkhu arahaṃ||
khīṇ'āsavo||
vusitavā||
kata-karaṇīyo||
ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano||
samma-d-aññā vimutto'" ti.|| ||


Contact:
E-mail
Copyright Statement