Saṃyutta Nikāya
					5. Mahā-Vagga
					48. Indriya Saṃyutta
					1. Suddhika Vagga
					Sutta 5
Dutiya Araha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṃ,||
					viriy'indriyaṃ,||
					sat'indriyaṃ,||
					samādh'indriyaṃ,||
					paññ'indriyaṃ.|| ||
Imāni kho bhikkhave, pañca indriyānī.|| ||
Yato kho bhikkhave, bhikkhu imesaṇ pañcannaṃ indriyānaṃ||
					samudayañ ca||
					attha-gamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ viditvā anupādā vimutto hoti||
					'Bhikkhu arahaṃ||
					khīṇ'āsavo||
					vusitavā||
					kata-karaṇīyo||
					ohita-bhāro||
					anuppatta-sadattho||
					parikkhīṇa-bhava-saṃyojano||
					samma-d-aññā vimutto'" ti.|| ||