Saṃyutta Nikāya
					5. Mahā-Vagga
					48. Indriya Saṃyutta
					1. Suddhika Vagga
					Sutta 6
Paṭhama Samaṇa-Brāhmaṇā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṃ,||
					viriy'indriyaṃ,||
					sat'indriyaṃ,||
					samādh'indriyaṃ,||
					paññ'indriyaṃ.|| ||
Imāni kho bhikkhave, pañca indriyānī.|| ||
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
					imesaṇ pañcannaṃ indriyānaṃ||
					samudayañ ca||
					attha-gamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ na-p-pajānanti,||
					na me te bhikkhave samaṇā vā brāhmaṇā vā||
					samaṇesu vā samaṇa-sammatā||
					brāhmaṇesu vā brāhmaṇa-sammatā||
					na ca [195] pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
					imesaṇ pañcannaṃ indriyānaṃ||
					samudayañ ca||
					attha-gamañ ca||
					assādañ ca||
					ādīnavañ ca||
					nissaraṇañ ca||
					yathā-bhūtaṃ pajānanti,||
					te kho, me bhikkhave, samaṇā vā brāhmaṇā vā||
					samaṇesu vā samaṇa-sammatā||
					brāhmaṇesu vā brāhmaṇa-sammatā||
					te ca pan'āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
					diṭṭhe'va dhamme sayaṃ abhiññā-sacchi-katvā upasampajja viharantī" ti.|| ||