Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 21

Na-b-Bhava (or Ñānavā or Puna-b-Bhava) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[203]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

 

§

 

Yāva kīvāñcahaṃ bhikkhave, imesaṅ pañcannaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na abhaññāsiṃ,||
[204] n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṃ sammā-sambodhiṃ||
abhisambuddho paccaññāsiṃ.|| ||

Yato ca kho'haṃ bhikkhave, imesaṅ pañcannaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṃ sammā-sambodhiṃ||
abhisambuddho paccaññāsiṃ.|| ||

Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti,||
n'atthi dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement