Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 27

Paṭhama Arahatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cha'y'imāni bhikkhave, indriyāni.|| ||

Katamāni cha?|| ||

Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ||
man'indriyaṃ.|| ||

Imāni kho bhikkhave, cha indriyāni.|| ||

 

§

 

Yato kho bhikkhave, bhikkhu imesaṅ channaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā||
anupādā vimutto hoti||
ayaṃ vuccati bhikkhave,||
bhikkhu arahaṃ||
khīṇ'āsavo||
vusitvā kata-karaṇīyo||
ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano||
samma-d-aññā vimutto" ti.|| ||

 


Contact:
E-mail
Copyright Statement