Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 33

Arahā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī|| ||

 

§

 

Yato kho bhikkhave, bhikkhu imesaṅ pañcannaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvāva anupādā vimutto hoti||
ayaṃ vuccati bhikkhave:||
Bhikkhu arahaṃ||
khīṇ'āsavo||
vusitvā kata-karaṇīyo||
ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa-bhava-saṃyojano||
samma-d-aññā-vimutto" ti.|| ||

 


Contact:
E-mail
Copyright Statement