Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 34

Paṭhama Sammaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī|| ||

 

§

 

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
imesaṅ pañcannaṃ indriyānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti,||
na me te bhikkhave samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā||
imesaṅ pañcannaṃ indriyānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti,||
te kho, me bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā-sacchi-katvā upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement