Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 41

Jarā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[216]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito pacchātape nisinno hoti||
piṭṭhiṃ otāpayamāno.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā Bhagavato gattāni pāṇinā anomajjanto Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
abbhutaṃ bhante,||
na c'evadāni bhante,||
Bhagavato tāva parisuddho hoti||
chavivaṇṇo pariyodāto.|| ||

Sithilāni ca gattāni sabbāni valijātāni.|| ||

Purato pabbhāro ca kāyo.|| ||

Dissati ca indriyānaṃ aññathattaṃ:||
cakkhu'ndriyassa||
sot'indriyassa||
ghān'indriyassa||
jivh'indriyassa||
kāy'indriyassā" ti.|| ||

[217] "Evaṃ h'etaṃ Ānanda, hoti||
jarā-dhammo yobbaññe||
vyādhi-dhammo||
ārogye maraṇa-dhammo||
jīvite na c'eva tāva parisuddho hoti||
chavivaṇṇo pariyodāto sathilāni ca honti||
gattāni sabbāni valijātāni||
purato pabbhāro ca kāyo.|| ||

Dissati ca indriyānaṃ aññathattaṃ:||
cakkhu'ndriyassa||
sot'indriyassa||
ghān'indriyassa||
jivh'indriyassa||
kāy'indriyassā" ti.|| ||

 


 

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 

Dhitaṃ jammi jare atthu||
du-b-baṇṇa-karaṇī jare,||
Tāva manoramaṃ vimmaṃ||
jarāya abhimadditaṃ|| ||

Yo pi vassa-sataṃ jīve||
so pi maccuparāyaṇo||
Na kiñci parivajjeti||
sabbam evā bhimaddatī ti.|| ||

 


Contact:
E-mail
Copyright Statement