Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 43

Sāketa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sākete viharati Añjanavane Migadāye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Atthi nu kho bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī" ti?|| ||

"Bhagavaṃ-mūlakā no bhante, dhammā,||
Bhagavaṃ-nettikā||
Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Atthi bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī.|| ||

Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī?|| ||

Yaṃ bhikkhave, saddh'indriyaṃ taṃ saddhā-balaṃ,||
yaṃ saddhā-balaṃ taṃ saddh'indriyaṃ.|| ||

Yaṃ viriy'indriyaṃ taṃ viriya-balaṃ,||
yaṃ viriya-balaṃ taṃ viriy'indriyaṃ.|| ||

Yaṃ sat'indriyaṃ taṃ sati-balaṃ,||
yaṃ sati-balaṃ taṃ sat'indriyaṃ.|| ||

Yaṃ samādh'indriyaṃ taṃ samādhi-balaṃ,||
yaṃ samādhi-balaṃ samādh'indriyaṃ.|| ||

Yaṃ paññ'indriyaṃ taṃ paññā-balaṃ,||
yaṃ paññā-balaṃ taṃ paññ'indriyaṃ.

Seyyathā pi, bhikkhave, nadī pācīna-ninnā||
pācinapoṇā||
pācīna-pabbhārā.|| ||

Tassā majjhe dīpo.|| ||

Atthi bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṃ gacchati.|| ||

Atthi pana bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṃ gacchanti.|| ||

[220] Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṃ gacchati?|| ||

Yaṃ bhikkhave, tassa dīpassa puratthimante udakaṃ||
yañ ca pacchimante udakaṃ,||
ayaṃ kho bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma tassa nadiyā eko soto tv'eva saṅkhyaṃ gacchati.|| ||

Katamo ca bhikkhave, pariyāyo yaṃ||
pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṃ gacchanti?|| ||

Yaṃ bhikkhave, tassa dīpassa uttarante udakaṃ||
yañ ca dakkhiṇante udakaṃ,||
ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhaṃ gacchanti.|| ||

Evam eva kho bhikkhave,||
yaṃ saddh'indriyaṃ taṃ saddhā-balaṃ,||
yaṃ saddhā-balaṃ taṃ saddh'indriyaṃ;|| ||

yaṃ viriy'indriyaṃ taṃ viriya-balaṃ,||
yaṃ viriya-balaṃ taṃ viriy'indriyaṃ;|| ||

yaṃ sat'indriyaṃ taṃ sati-balaṃ,||
yaṃ sati-balaṃ taṃ sat'indriyaṃ;|| ||

yaṃ samādh'indriyaṃ taṃ samādhi-balaṃ,||
yaṃ samādhi-balaṃ samādh'indriyaṃ;|| ||

yaṃ paññ'indriyaṃ taṃ paññā-balaṃ,||
yaṃ paññā-balaṃ taṃ paññ'indriyaṃ.|| ||

Pañcannaṃ bhikkhave, indriyānaṃ bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement