Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga
Sutta 43
Sāketa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sākete viharati Añjanavane Migadāye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Atthi nu kho bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī" ti?|| ||
"Bhagavaṃ-mūlakā no bhante, dhammā,||
Bhagavaṃ-nettikā||
Bhagavaṃ-paṭisaraṇā.|| ||
Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Atthi bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī.|| ||
Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī?|| ||
Yaṃ bhikkhave, saddh'indriyaṃ taṃ saddhā-balaṃ,||
yaṃ saddhā-balaṃ taṃ saddh'indriyaṃ.|| ||
Yaṃ viriy'indriyaṃ taṃ viriya-balaṃ,||
yaṃ viriya-balaṃ taṃ viriy'indriyaṃ.|| ||
Yaṃ sat'indriyaṃ taṃ sati-balaṃ,||
yaṃ sati-balaṃ taṃ sat'indriyaṃ.|| ||
Yaṃ samādh'indriyaṃ taṃ samādhi-balaṃ,||
yaṃ samādhi-balaṃ samādh'indriyaṃ.|| ||
Yaṃ paññ'indriyaṃ taṃ paññā-balaṃ,||
yaṃ paññā-balaṃ taṃ paññ'indriyaṃ.
■
Seyyathā pi, bhikkhave, nadī pācīna-ninnā||
pācinapoṇā||
pācīna-pabbhārā.|| ||
Tassā majjhe dīpo.|| ||
Atthi bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṃ gacchati.|| ||
Atthi pana bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṃ gacchanti.|| ||
[220] Katamo ca bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṃ gacchati?|| ||
Yaṃ bhikkhave, tassa dīpassa puratthimante udakaṃ||
yañ ca pacchimante udakaṃ,||
ayaṃ kho bhikkhave pariyāyo||
yaṃ pariyāyaṃ āgamma tassa nadiyā eko soto tv'eva saṅkhyaṃ gacchati.|| ||
Katamo ca bhikkhave, pariyāyo yaṃ||
pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṃ gacchanti?|| ||
Yaṃ bhikkhave, tassa dīpassa uttarante udakaṃ||
yañ ca dakkhiṇante udakaṃ,||
ayaṃ kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotāni tv'eva saṅkhaṃ gacchanti.|| ||
■
Evam eva kho bhikkhave,||
yaṃ saddh'indriyaṃ taṃ saddhā-balaṃ,||
yaṃ saddhā-balaṃ taṃ saddh'indriyaṃ;|| ||
yaṃ viriy'indriyaṃ taṃ viriya-balaṃ,||
yaṃ viriya-balaṃ taṃ viriy'indriyaṃ;|| ||
yaṃ sat'indriyaṃ taṃ sati-balaṃ,||
yaṃ sati-balaṃ taṃ sat'indriyaṃ;|| ||
yaṃ samādh'indriyaṃ taṃ samādhi-balaṃ,||
yaṃ samādhi-balaṃ samādh'indriyaṃ;|| ||
yaṃ paññ'indriyaṃ taṃ paññā-balaṃ,||
yaṃ paññā-balaṃ taṃ paññ'indriyaṃ.|| ||
Pañcannaṃ bhikkhave, indriyānaṃ bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ||
abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||