Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 44

Pubba-Koṭṭhaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbakoṭṭhake.|| ||

Tatra kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi.|| ||

"Saddahāsi tvaṃ Sāriputta,||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ?|| ||

Saddahāsi tvaṃ Sāriputta,||
viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ?|| ||

Saddahāsi tvaṃ Sāriputta,||
sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ?|| ||

Saddahāsi tvaṃ Sāriputta,||
samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ?|| ||

Saddahāsi tvaṃ Sāriputta,||
paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ?"|| ||

 

§

 

[221] Na-khv'āhaṃ ettha bhante,||
Bhagavato saddhāya gacchāmi||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Yesaṃ hi bhante, aññātaṃ assa adiṭṭhaṃ||
aviditaṃ||
asacchi-kataṃ||
aphassitaṃ paññāya,||
te tattha paresaṃ saddhāya gaccheyyuṃ:||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Yesañ ca kho etaṃ bhante,||
ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya,||
nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Mayham pi kho etaṃ bhante,||
ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya||
nikkaṅakhv'āhaṃ tattha nibbicikiccho||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ" ti.|| ||

 

§

 

"Sādhu sādhu Sāriputta,||
yesaṃ h'etaṃ Sāriputta,||
aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchi-kataṃ aphassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ,||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ.|| ||

Yesañ ca kho etaṃ Sāriputta,||
ñātaṃ diṭṭhaṃ viditaṃ sacchi-kataṃ phassitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

viriy'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

sat'indriyaṃ bhāvitaṃ bahulī-kataṃ [222] amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

samādh'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ;|| ||

paññ'indriyaṃ bhāvitaṃ bahulī-kataṃ amato-gadhaṃ hoti,||
amata-parāyanaṃ||
amata-pariyosānaṃ" ti.|| ||

 


Contact:
E-mail
Copyright Statement