Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 46

Dutiya Pubb'Ārama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato pacchassosuṃ Bhagavā etad avoca:|| ||

Katinnaṃ nu kho bhikkhave indriyānaṃ||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṃ vyākaroti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī" ti?"|| ||

"Bhagavaṃ-mūlakā no bhante, dhammā,||
Bhagavaṃ-nettikā||
Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

[223] Dvinnaṃ kho bhikkhave, indriyassa||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṃ vyākaroti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī.|| ||

Katamesaṅ dvinnaṃ?|| ||

Ariyā ca paññāya,||
ariyāya ca vimuttiyā.|| ||

Yā hissa bhikkhave,||
ariyā paññā tadassa paññ'indriyaṃ,||
yā hissa bhikkhave,||
ariyā vimutti tadassa samādh'indriyaṃ.|| ||

Imesaṃ kho bhikkhave, dvinnaṃ indriyānaṃ||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṃ vyākaroti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement