Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 55

Sāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci sāra-gandhā||
lohita-candanaṃ tesaṅ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā||
paññ'indriyaṃ tesaṅ aggamakkhāyati,||
yad idaṃ bodhāya.|| ||

Katame ca bhikkhave, bodhi-pakkhikā dhammā?|| ||

Saddh'indriyaṃ bodhi-pakkhiko dhammo, taṃ bodhāya saṃvaṭṭati.|| ||

Viriy'indriyaṃ bodhi-pakkhiko dhammo, taṃ bodhāya saṃvaṭṭati.|| ||

Sat'indriyaṃ bodhi-pakkhiko dhammo, taṃ bodhāya saṃvaṭṭati.|| ||

Samādh'indriyaṃ bodhi-pakkhiko dhammo, taṃ bodhāya saṃvaṭṭati.|| ||

Paññ'indriyaṃ bodhi-pakkhiko dhammo, taṃ bodhāya saṃvaṭṭati.|| ||

"Seyyathā pi bhikkhave, ye keci sāra-gandhā||
lohita-candanaṃ tesaṅ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā||
paññ'indriyaṃ tesaṅ aggamakkhāyati,||
yad idaṃ bodhāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement