Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
7. Bodhi-Pakkhiya Vagga

Sutta 70

Catuttha Rukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci Supaṇṇānaṃ rukkhā,||
koṭasimbalī tesaṅ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā,||
paññ'indriyaṃ tesaṅ aggam akkhāyati:||
yad idaṃ bodhāya.|| ||

[239] Katame ca bhikkhave, bodhi-pakkhikā dhammā?|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

"Seyyathā pi bhikkhave, ye keci Supaṇṇānaṃ rukkhā,||
koṭasimbalī tesaṅ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci bodhi-pakkhikā dhammā,||
paññ'indriyaṃ tesaṅ aggam akkhāyati:||
yad idaṃ bodhāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement