Saṃyutta Nikāya
					5. Mahā-Vagga
					48. Indriya Saṃyutta
					10. Bala-Karaṇīya Vagga
					Suttas 93-104
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 93
Bala Suttaṃ
i. Viveka
[93.1][pts Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
					kammantā karīyanti,||
					sabbe te paṭhaviṃ nissāya||
					paṭhaviyaṃ patiṭṭhāya||
					evam eva te bala-karaṇīyā||
					kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
					kammantā karīyanti,||
					sabbe te paṭhaviṃ nissāya||
					paṭhaviyaṃ patiṭṭhāya||
					evam eva te bala-karaṇīyā||
					kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karotī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
					kammantā karīyanti,||
					sabbe te paṭhaviṃ nissāya||
					paṭhaviyaṃ patiṭṭhāya||
					evam eva te bala-karaṇīyā||
					kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karotī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
					kammantā karīyanti,||
					sabbe te paṭhaviṃ nissāya||
					paṭhaviyaṃ patiṭṭhāya||
					evam eva te bala-karaṇīyā||
					kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karotī" ti.|| ||
Sutta 94
Bīja Suttaṃ
i. Viveka
[94.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave,||
					ye keci bīja-gāma||
					bhuta-gāmā||
					vuddhiṃ viruḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Sabbe te paṭhaviṃ nissāya||
					paṭhaviyāṃ patiṭṭhāya||
					evam ete bīja-gāma||
					bhūta-gāmā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karontā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave,||
					ye keci bīja-gāma||
					bhuta-gāmā||
					vuddhiṃ viruḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Sabbe te paṭhaviṃ nissāya||
					paṭhaviyāṃ patiṭṭhāya||
					evam ete bīja-gāma||
					bhūta-gāmā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karontā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave,||
					ye keci bīja-gāma||
					bhuta-gāmā||
					vuddhiṃ viruḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Sabbe te paṭhaviṃ nissāya||
					paṭhaviyāṃ patiṭṭhāya||
					evam ete bīja-gāma||
					bhūta-gāmā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karontā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave,||
					ye keci bīja-gāma||
					bhuta-gāmā||
					vuddhiṃ viruḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Sabbe te paṭhaviṃ nissāya||
					paṭhaviyāṃ patiṭṭhāya||
					evam ete bīja-gāma||
					bhūta-gāmā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karontā||
					vuddhiṃ virūḷhiṃ||
					vepullaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
Sutta 95
Nāga Suttaṃ
i. Viveka
[95.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya||
					nāgā kāyaṃ vaḍḍhanti,||
					balaṃ gāhenti.|| ||
Te tattha kāyaṃ vaḍḍhetvā||
					balaṃ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||
Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya||
					nāgā kāyaṃ vaḍḍhanti,||
					balaṃ gāhenti.|| ||
Te tattha kāyaṃ vaḍḍhetvā||
					balaṃ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||
Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya||
					nāgā kāyaṃ vaḍḍhanti,||
					balaṃ gāhenti.|| ||
Te tattha kāyaṃ vaḍḍhetvā||
					balaṃ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||
Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya||
					nāgā kāyaṃ vaḍḍhanti,||
					balaṃ gāhenti.|| ||
Te tattha kāyaṃ vaḍḍhetvā||
					balaṃ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||
Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
					sīle patiṭṭhāya||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'indriyāni bhāveti,||
					pañc'indriyāni bahulī-karonto||
					mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||
Sutta 96
Rukkha Suttaṃ
i. Viveka
[96.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, rukkho||
					pācīna-ninno||
					pācīna poṇo||
					pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo||
					yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, rukkho||
					pācīna-ninno||
					pācīna poṇo||
					pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo||
					yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, rukkho||
					pācīna-ninno||
					pācīna poṇo||
					pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo||
					yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, rukkho||
					pācīna-ninno||
					pācīna poṇo||
					pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo||
					yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					Nibbāna-ninno hoti||
					Nibbāna-poṇo Nibbāna-pabbhāro" ti.|| ||
Sutta 97
Kumbha Suttaṃ
i. Viveka
[97.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, kumbho nikkujjo||
					vamat'eva udakaṃ||
					no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					vāmateva pāpake akusale dhamme||
					no paccāvamatī ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, kumbho nikkujjo||
					vamat'eva udakaṃ||
					no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					vāmateva pāpake akusale dhamme||
					no paccāvamatī ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, kumbho nikkujjo||
					vamat'eva udakaṃ||
					no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					vāmateva pāpake akusale dhamme||
					no paccāvamatī ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, kumbho nikkujjo||
					vamat'eva udakaṃ||
					no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					vamat'eva pāpake akusale dhamme||
					no paccāvamati?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto,||
					vāmateva pāpake akusale dhamme||
					no paccāvamatī ti.|| ||
Sutta 98
Sūka Suttaṃ
i. Viveka
[98.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sālisūkaṃ vā||
					yavasūkaṃ vā||
					sammā paṇihitaṃ hatthena vā||
					pāpadena vā||
					akkantaṃ hatthaṃ vā||
					pādaṃ vā||
					chijjhati lohitaṃ vā||
					uppādessatī ti.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ chijjhati||
					vijjaṃ uppādessati||
					Nibbānaṃ sacchi-karissatī.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karotī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, sālisūkaṃ vā||
					yavasūkaṃ vā||
					sammā paṇihitaṃ hatthena vā||
					pāpadena vā||
					akkantaṃ hatthaṃ vā||
					pādaṃ vā||
					chijjhati lohitaṃ vā||
					uppādessatī ti.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ chijjhati||
					vijjaṃ uppādessati||
					Nibbānaṃ sacchi-karissatī.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karotī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, sālisūkaṃ vā||
					yavasūkaṃ vā||
					sammā paṇihitaṃ hatthena vā||
					pāpadena vā||
					akkantaṃ hatthaṃ vā||
					pādaṃ vā||
					chijjhati lohitaṃ vā||
					uppādessatī ti.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ chijjhati||
					vijjaṃ uppādessati||
					Nibbānaṃ sacchi-karissatī.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karotī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, sālisūkaṃ vā||
					yavasūkaṃ vā||
					sammā paṇihitaṃ hatthena vā||
					pāpadena vā||
					akkantaṃ hatthaṃ vā||
					pādaṃ vā||
					chijjhati lohitaṃ vā||
					uppādessatī ti.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ chijjhati||
					vijjaṃ uppādessati||
					Nibbānaṃ sacchi-karissatī.|| ||
Ṭhānam etaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
					sammā paṇihitāya Maggabhāvanāya||
					avijjaṃ bhindati||
					vijjaṃ uppādeti||
					Nibbānaṃ sacchi-karotī" ti.|| ||
Sutta 99
Ākāsa Suttaṃ
i. Viveka
[99.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
					cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
					cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
					pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
					pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
					sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||
Sutta 100
Paṭhama Megha Suttaṃ
i. Viveka
[100.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||
Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||
Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||
Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||
Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
Sutta 101
Dutiya Megha Suttaṃ
i. Viveka
[101.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
					tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
					tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
					tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
					tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					uppannuppanne pāpake akusale dhamme||
					antarāy'eva antaradhāpeti,||
					vūpasameti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
Sutta 102
Nāvā Suttaṃ
i. Viveka
[102.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni||
					appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni||
					appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni||
					appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni||
					appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno||
					pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karoto||
					appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
Sutta 103
Āgantuka Suttaṃ
i. Viveka
[103.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
					tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā||
					te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṃ:|| ||
Rūp'ūpādāna-k-khandho||
					vedan'ūpādāna-k-khandho||
					saññ'ūpādāna-k-khandho||
					saṅkhār'ūpādāna-k-khandho||
					viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
					Maggaṃ bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karonto,||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
					tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā||
					te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṃ:|| ||
Rūp'ūpādāna-k-khandho||
					vedan'ūpādāna-k-khandho||
					saññ'ūpādāna-k-khandho||
					saṅkhār'ūpādāna-k-khandho||
					viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
					Maggaṃ bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karonto,||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
					tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā||
					te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṃ:|| ||
Rūp'ūpādāna-k-khandho||
					vedan'ūpādāna-k-khandho||
					saññ'ūpādāna-k-khandho||
					saṅkhār'ūpādāna-k-khandho||
					viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
					Maggaṃ bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karonto,||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
					tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā||
					te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṃ:|| ||
Rūp'ūpādāna-k-khandho||
					vedan'ūpādāna-k-khandho||
					saññ'ūpādāna-k-khandho||
					saṅkhār'ūpādāna-k-khandho||
					viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ
					Maggaṃ bhāvento||
					pañc'indriyāni bahulī-karonto||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhuno pañc'indriyāni bhāvayato||
					pañc'indriyāni bahulī-karonto,||
					ye dhammā abhiññā pariññeyyā,||
					te dhamme abhiññā parijānāti;||
					ye dhammā abhiññā pahātabbā,||
					te dhamme abhiññā pajahati;||
					ye dhammā abhiññā sacchikātabbā,||
					te dhamme abhiññā-sacchi-karoti;||
					ye dhammā abhiññā bhāvetabbā,||
					te dhamme abhiññā bhāveti" ti.|| ||
Sutta 104
Nadī Suttaṃ
i. Viveka
[104.1][pts] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
					kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
					pacchā-ninnaṃ karissāma||
					pacchā-poṇaṃ||
					pacchā-pabbhāran ti.|| ||
Taṃ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
					pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||
"No h'etaṃ bhante.|| ||
Taṃ kissa hetu?|| ||
Gaṅgā bhante, nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṃ kātuṃ||
					pacchā-poṇaṃ||
					pacchā-pabbhāraṃ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
					vighātassa||
					bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṃ pañc'indriyāni bhāventaṃ||
					pañc'indriyāni bahulī-karontaṃ||
					rājāno vā||
					rāja-mahāmattā vā||
					mittā vā||
					amaccā vā||
					ñātī vā||
					sālohitā vā||
					bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||
Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||
Kiṃ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
					puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					sikkhaṃ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
					viveka-poṇaṃ||
					viveka-pabbhāraṃ.|| ||
Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
viriy'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
sat'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ;|| ||
samādh'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
paññ'indriyam bhāveti||
					viveka-nissitaṃ,||
					virāga-nissitaṃ,||
					nirodha-nissitaṃ,||
					vossagga-pariṇāmiṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
					kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
					pacchā-ninnaṃ karissāma||
					pacchā-poṇaṃ||
					pacchā-pabbhāran ti.|| ||
Taṃ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
					pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||
"No h'etaṃ bhante.|| ||
Taṃ kissa hetu?|| ||
Gaṅgā bhante, nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṃ kātuṃ||
					pacchā-poṇaṃ||
					pacchā-pabbhāraṃ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
					vighātassa||
					bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṃ pañc'indriyāni bhāventaṃ||
					pañc'indriyāni bahulī-karontaṃ||
					rājāno vā||
					rāja-mahāmattā vā||
					mittā vā||
					amaccā vā||
					ñātī vā||
					sālohitā vā||
					bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||
Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||
Kiṃ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
					puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					sikkhaṃ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
					viveka-poṇaṃ||
					viveka-pabbhāraṃ.|| ||
Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					rāga-vinaya-pariyosānaṃ||
					dosa-vinaya-pariyosānaṃ||
					moha-vinaya-pariyosānaṃ;|| ||
Evaṃ kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti" ti.|| ||
§
iii. Amata
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
					kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
					pacchā-ninnaṃ karissāma||
					pacchā-poṇaṃ||
					pacchā-pabbhāran ti.|| ||
Taṃ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
					pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||
"No h'etaṃ bhante.|| ||
Taṃ kissa hetu?|| ||
Gaṅgā bhante, nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṃ kātuṃ||
					pacchā-poṇaṃ||
					pacchā-pabbhāraṃ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
					vighātassa||
					bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṃ pañc'indriyāni bhāventaṃ||
					pañc'indriyāni bahulī-karontaṃ||
					rājāno vā||
					rāja-mahāmattā vā||
					mittā vā||
					amaccā vā||
					ñātī vā||
					sālohitā vā||
					bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||
Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||
Kiṃ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
					puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					sikkhaṃ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
					viveka-poṇaṃ||
					viveka-pabbhāraṃ.|| ||
Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					amato-gadhaṃ||
					amata-parāyaṇaṃ||
					amata-pariyosānaṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
					kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
					pacchā-ninnaṃ karissāma||
					pacchā-poṇaṃ||
					pacchā-pabbhāran ti.|| ||
Taṃ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
					pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||
"No h'etaṃ bhante.|| ||
Taṃ kissa hetu?|| ||
Gaṅgā bhante, nadī||
					pācīna-ninnā||
					pācīna-poṇā||
					pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṃ kātuṃ||
					pacchā-poṇaṃ||
					pacchā-pabbhāraṃ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
					vighātassa||
					bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṃ pañc'indriyāni bhāventaṃ||
					pañc'indriyāni bahulī-karontaṃ||
					rājāno vā||
					rāja-mahāmattā vā||
					mittā vā||
					amaccā vā||
					ñātī vā||
					sālohitā vā||
					bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||
Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||
Kiṃ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
					puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu pañc'indriyāni bhāvento||
					pañc'indriyāni bahulī-karonto||
					sikkhaṃ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Taṃ kissa hetu?|| ||
Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
					viveka-poṇaṃ||
					viveka-pabbhāraṃ.|| ||
Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
					Nibbāna-ninnaṃ||
					Nibbāna-poṇaṃ||
					Nibbāna-pabbhāraṃ.|| ||
Evaṃ kho bhikkhave, bhikkhu||
					pañc'indriyāni bhāveti||
					pañc'indriyāni bahulī-karoti" ti.|| ||