Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 11

Pubbe or Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

[2][pts][olds] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

[3][pts][olds] Bhagavā etad avoca:

"Pubbe va me bhikkhave,
sambodhāya anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Ko nu kho hetu||
ko paccayo||
iddhi-pāda bhāvanāyā' ti?|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

[4][pts][olds] 'Idha bhikkhave chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me chando na ca atilīno bhavissati.|| ||

Na ca atipaggahīto bhavissati.|| ||

Na ca ajjhattaṃ saṅkhitto bhavissati.|| ||

Na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure||
tathā pacchā,||
yathā pacchā||
tathā pure.|| ||

Yathā adho||
tathā uddhaṃ,||
yathā uddhaṃ||
tathā adho.|| ||

Yathā divā||
tathā rattiṃ,||
yathā rattiṃ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

[264] [5][pts][olds] Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me viriyaṃ na ca atilīno bhavissati.|| ||

Na ca atipaggahīto bhavissati.|| ||

Na ca ajjhattaṃ saṅkhitto bhavissati.|| ||

Na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure||
tathā pacchā,||
yathā pacchā||
tathā pure.|| ||

Yathā adho||
tathā uddhaṃ,||
yathā uddhaṃ||
tathā adho.|| ||

Yathā divā||
tathā rattiṃ,||
yathā rattiṃ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

[6][pts][olds] Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me cittaṃ na ca atilīno bhavissati.|| ||

Na ca atipaggahīto bhavissati.|| ||

Na ca ajjhattaṃ saṅkhitto bhavissati.|| ||

Na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure||
tathā pacchā,||
yathā pacchā||
tathā pure.|| ||

Yathā adho||
tathā uddhaṃ,||
yathā uddhaṃ||
tathā adho.|| ||

Yathā divā||
tathā rattiṃ,||
yathā rattiṃ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

[7][pts][olds] Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me vimaṃsā na ca atilīno bhavissati.|| ||

Na ca atipaggahīto bhavissati.|| ||

Na ca ajjhattaṃ saṅkhitto bhavissati.|| ||

Na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure||
tathā pacchā,||
yathā pacchā||
tathā pure.|| ||

Yathā adho||
tathā uddhaṃ,||
yathā uddhaṃ||
tathā adho.|| ||

Yathā divā||
tathā rattiṃ,||
yathā rattiṃ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.'|| ||

 

§

 

[8][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja nimujjaṃ karoti||
seyyathā pi udake.|| ||

Udake abhijjamāno gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi [265] pallaṅkena caṅkamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ pavatteti.|| ||

[9][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya||
ubho sadde suṇāti||
dibbe ca mānuse ca||
ye dūre santike vā.|| ||

[10][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ||
'sarāgaṃ cittan' ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ||
'vīta-rāgaṃ cittan' ti pajānāti.|| ||

Sadosaṃ vā cittaṃ||
'sadosaṃ cittan' ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ||
'vīta-dosaṃ cittan' ti pajānāti.|| ||

Samohaṃ vā cittaṃ||
'samohaṃ cittan' ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ||
'vīta-mohaṃ cittan' ti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ||
'saṅkhittaṃ cittan' ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ||
'vikkhittaṃ cittan' ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ||
'mahaggataṃ cittan' ti pajānāti.|| ||

Amahaggataṃ vā cittaṃ||
'amahaggataṃ cittan' ti pajānāti.|| ||

Sauttaraṃ vā cittaṃ||
'sa-uttaraṃ cittan' ti pajānāti.|| ||

Anuttaraṃ vā cittaṃ||
'anuttaraṃ cittan' ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ||
'asamāhitaṃ cittan' ti pajānāti.|| ||

Samāhitaṃ vā cittaṃ||
'samāhitaṃ cittan' ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ||
'avimuttaṃ cittan' ti pajānāti.|| ||

Vimuttaṃ vā cittaṃ||
'vimuttaṃ cittan' ti pajānāti.|| ||

[11][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam [266] pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ:|| ||

'Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāvāsiṃ:|| ||

Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

[12][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta mānusakena satte passati:|| ||

Cavamāne uppajjamāne hīne paṇīte||
suvaṇṇe dubbaṇṇe||
sugate duggate||
yathā-kamm'ūpage satte pajānāti.|| ||

[13][pts][olds] Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ||
diṭṭhe'va dhamme||
sayaṃ abhiññā sacchi-katvā||
upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement