Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 13

Chando Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][pts][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

"Chandaṃ ce bhikkhave, bhikkhu nissāya labhati samādhiṃ,||
labhati cittassa ek'aggataṃ,||
ayaṃ vuccati chanda-samādhi.|| ||

So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ime vuccanti padhāna-saṅkhārā.|| ||

Iti ayañ ca chando||
ayañ ca chanda-samādhi||
ime ca padhāna-saṅkhārā.|| ||

Ayaṃ vuccati bhikkhave,||
chanda-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo.|| ||

 

§

 

3. Viriyañ ce bhikkhave, bhikkhu nissāya labhati samādhiṃ,||
labhati cittassa ek'aggataṃ,||
ayaṃ vuccati viriya-samādhi.|| ||

So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ime vuccanti padhāna-saṅkhārā.|| ||

Iti idañ ca viriyaṃ||
ayañ ca viriya-samādhi||
ime ca padhāna-saṅkhārā.|| ||

Ayaṃ vuccati bhikkhave,||
viriya-samādhi-padhāna-saṅkhāra-samannāgato iddhi-pādo.|| ||

 

§

 

[269] 4. Cittañ ce bhikkhave, bhikkhu nissāya labhati samādhiṃ,||
labhati cittassa ek'aggataṃ,||
ayaṃ vuccati citta-samādhi.|| ||

So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Upannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ime vuccanti padhāna-saṅkhārā.|| ||

Iti idañ ca cittaṃ ayañ ca citta-samādhi ime ca padhāna-saṅkhārā.|| ||

Ayaṃ vuccati bhikkhave, citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo.|| ||

 

§

 

5. Vīmaṃsañ ce bhikkhave, bhikkhu nissāya labhati samādhiṃ,||
labhati cittassa ek'aggataṃ,||
ayaṃ vuccati vīmaṃsā-samādhi.|| ||

So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya paripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ime vuccanti padhāna-saṅkhārā.|| ||

Iti idañ ca cittaṃ ayañ ca vīmaṃsā-samādhi ime ca padhāna-saṅkhārā.|| ||

Ayaṃ vuccati bhikkhave, vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādo" ti.|| ||


Contact:
E-mail
Copyright Statement