Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 14

Moggallāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[269]

[1][pts][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||

2. Tena kho pana samayena sambahulā bhikkhū heṭṭhā Migāra-mātu pāsāde viharanti,||
uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

3. Atha kho Bhagavā āyasmantaṃ Mahā-Moggallānaṃ āmantesi:|| ||

"Ete kho Moggallāna sabrahma-cāriya heṭṭhā [270] Migāra-mātu pāsāde viharanti uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||

Gaccha Moggallāna, te bhikkhu saṃvejehī ti.|| ||

'Evaṃ bhante' ti kho āyasmā Mahā-Moggallāno Bhagavato paṭi-s-sutvā||
tathā-rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi
yathā pādaṅguṭṭhakena Migāra-mātupāsādaṃ||
saṅkampesi,||
sampakampesi,||
sampacālesi.|| ||

4. Atha kho te bhikkhū saṃviggā loma-haṭṭha-jātā eka-m-antaṃ aṭṭhaṃsu.|| ||

Acchariyaṃ vata bho abbhutaṃ vata bho
nivātañ ca vata ayañ ca Migāra-mātupāsādo gambhīranemo||
sunikhāto, acalo, asampakampī||
atha ca pana||
saṅkampito||
sampakampito||
sampacālitoti.|| ||

5. Atha kho Bhagavā yena te bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhu etad avoca:|| ||

"Kiṃ nu tumhe bhikkhave,||
saṃviggā loma-haṭṭha-jātā eka-m-antaṃ ṭhitā ti?|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante,||
nivātañ ca vata,||
ayañ ca Migāra-mātupāsādo gambhīranemo||
sunikhāto acalo asampakampī
atha ca pana||
saṅkampito||
sampakampito||
sampacālito" ti.|| ||

6. "Tumh'eva kho bhikkhave,||
saṃvejetukāmena Moggallānena bhikkhunā pādaṅguṭṭhena Migāra-mātupāsādo
saṅkampito||
sampakampito||
sampacālito.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamesaṃ dhammānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo" ti?|| ||

"Bhagava mūlakā no bhante,||
dhammā Bhagavaṃ-nettikā Bhagavam paṭisaraṇā.|| ||

Sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho:|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

[271]7. "Tena bhikkhave suṇātha.|| ||

Catunnaṃ kho bhikkhave,||
iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo.|| ||

Katamesaṃ catunnaṃ?|| ||

8. Idha, bhikkhave, Moggallāno bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me viriyaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me cittaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me vimaṃsā na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

9. Imesaṃ kho bhikkhave,||
catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo.|| ||

 

§

 

10. Imesaṃ ca pana bhikkhave,||
catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti||
seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse'pi pallaṅkena kamati||
seyyathā pi pakkhisakuṇo.|| ||

Ime pi candima-suriye||
evaṃ mahiddhike||
evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati||
yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

11. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā.|| ||

12. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṃ bahulī-katesu||
para-sattāṇaṃ||
para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ 'sarāgaṃ cittan' ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajānāti.|| ||

Sadosaṃ vā cittaṃ 'sadosaṃ cittan' ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajānāti.|| ||

Samohaṃ vā cittaṃ 'samohaṃ cittan' ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāti.|| ||

Amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāti.|| ||

Sa-uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti.|| ||

Anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāti.|| ||

Samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāti.|| ||

Vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti.|| ||

13. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṃ bahulī-katesu||
aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ:|| ||

Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāvāsiṃ:|| ||

Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno.|| ||

Iti sākāraṃ sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

14. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṃ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

'Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī' ti.|| ||

15. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṃ bahulī-katesu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement