Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 19

Desanā or Bhāvanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Iddhiñ vo bhikkhave, desessāmi iddhi-pādañ ca||
iddhi-pādabhāvanañ ca||
iddhi-pāda-bhāvanā-gāminiñ ca paṭipadaṃ.|| ||

Taṃ suṇātha.|| ||

 

§

 

3. Katamā ca bhikkhave, iddhi?|| ||

Idha, bhikkhave, bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā ahesuṃ.|| ||

Bahudhā hutvā eko ahesuṃ.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā agamaṃsu seyyathā pi ākāse.|| ||

Paṭhaviyaṃ pi ummujjani-mujjaṃ akaṃsu||
seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṃsu||
seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena agamiṃsu||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasiṃsu parimajjiṃsu.|| ||

Yāva Brahma-lokā pi kāyena vasaṅ vatteti.|| ||

Ayaṃ vuccati bhikkhave iddhi.|| ||

 

§

 

4. Katamo ca bhikkhave, iddhi-pādo?|| ||

Yo bhikkhave, Maggo yā paṭipadā iddhi-lābhāya iddhi-paṭi-lābhāya saṃvaṭṭati.|| ||

Ayaṃ vuccati bhikkhave, iddhi-pādo.|| ||

 

§

 

5. Katamā ca bhikkhave, iddhi-pāda-bhāvanā?|| ||

Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave, iddhi-pādabhāvanā.|| ||

 

§

 

6. Katamā ca bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā" ti.|| ||


Contact:
E-mail
Copyright Statement