Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 26

Dutiya Phalā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[285]

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Cattāro me bhikkhave, iddhi-pādā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Vimaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Ime kho bhikkhave, cattāro iddhi-pādā.|| ||

3. Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā satta-phalā satt-ā-nisaṃsā pāṭikaṅkhā.|| ||

 

§

 

Katame satta-phalā satt'ānisaṃsā?|| ||

4. Diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti.|| ||

No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
atha maraṇa-kāle aññaṃ ārādheti.|| ||

No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti no ce maraṇa-kāle aññaṃ ārādheti,||
atha pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti.|| ||

Upahacca parinibbāyī hoti.|| ||

A-saṅkhāra-parinibbāyī hoti.|| ||

Sa-saṅkhāra-parinibbāyī hoti.|| ||

Uddhaṃsoto hoti Akaniṭṭha-gāmī.|| ||

5. Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā ime satta-phalā satt'ānisaṃsā pāṭikaṅkhā" ti.|| ||


Contact:
E-mail
Copyright Statement