Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
6. Bala-Karaṇīya Vagga

Chapter VI
Suttas 55-66

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[291]

Sutta 55

Bala Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Seyyathā pi bhikkhave ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyam pattiṭṭhāya||
evam eva te balakaraṇīya kammantā karīyanti.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,[1]|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


 

Sutta 56

Bījā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave ye keci bījagāmā bhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āppajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyam patiṭṭhāya evam ete bījagāmā bhūtagāmā vuddhiṃ virūḷhiṃ vepullam āpajjanti.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu" ti.|| ||

 


 

Sutta 57

Nāga Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

3. Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantataṃ vepullataṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantataṃ vepullataṃ pāpuṇāti dhammesu?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantaṃ vepullataṃ pāpuṇāti dhammesū" ti.

 


 

Sutta 58

Rukkho Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, rukkho||
pācīna-ninno||
pācīna poṇo||
pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā ti|| ||

Yena bhanne, ninno yena poṇo yena pabbhāro ti.|| ||

3. Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.

 


 

Sutta 59

Kumbho Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vāmat'eva pāpake akusale dhamme no paccāvamatī" ti.|| ||

 


 

Sutta 60

Sūkiya Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā chijjati lohitaṃ vā uppādessatī ti.|| ||

ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

3. Evam eva kho so vata bhikkhu sammā paṇihitāya Maggabhāvanāya avijjaṃ chijjhati vijjaṃ uppādessati Nibbānaṃ sacchi-karissatī||
ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti Nibbānaṃ sacchi-karoti?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti Nibbānaṃ sacchi-karotī" ti.|| ||

 

§

 

Sutta 61

Ākāsa Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti,||
puratthimā pi vātā vāyanti,||
pacchimā pi vātā vāyanti,||
uttarā pi vātā vāyanti,||
dakkhiṇā pi vātā vāyanti,||
sarajā pi vātā vāyanti,||
arajā pi vātā vāyanti,||
sītā pi vātā vāyanti,||
uṇhā pi vātā vāyanti,||
parittā pi vātā vāyanti,||
adhimattā pi vātā vāyanti.|| ||

3. Evam eva kho bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ[2] bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 


 

Sutta 62

Megha Suttaṃ I

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti" ti.|| ||

 


 

Sutta 63

Megha Suttaṃ 2

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ, tam evaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti?|| ||

4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evam kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti" ti.|| ||

 


 

Sutta 64

Nāvā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyenāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti" ti.|| ||

 


 

Sutta 65

Āgantuka Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

"Seyyathā pi bhikkhave, āgantukāgāraṃ, tattha puratthimāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā?|| ||

Pañc'upādāna-k-khandhātissa vacanīyā.|| ||

Katame pañca, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave,||
dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave,||
dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave,||
dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave,||
dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 66

Nadī Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

"Seyyathā pi, bhikkhave, Gaṅgā nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā.|| ||

Atha mahā-jana-kāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ pacchā-ninnaṃ karissāma pacchā-poṇaṃ pacchā-pabbhāranti.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so mahā-jana-kāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya pacchā-poṇaṃ pacchā-pabbhāranti?|| ||

No h'etaṃ bhante, taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā, sā na sukarā pacchā-ninnaṃ kātuṃ pacchā-poṇaṃ pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā-jana-kāyo kilamathassa vighātassa bhāgī assātī.|| ||

3. Evam eva kho bhikkhave, bhikkhuṃ||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
rājāno vā,||
rāja-mahā-mattā vā,||
mittā vā,||
amaccā vā,||
ñātī vā,||
sālohitā vā,||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa,||
kiṃ te ime kāsāvā anudahanti,||
kiṃ muṇḍo kapālam anusañcarasi?|| ||

Ehi, hīnā-yāvattitvā bhoge ca bhuñjassu||
puññāni ca karohī ti.|| ||

So vata bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave,||
cittaṃ dīgha-rattaṃ viveka-ninnaṃ viveka-poṇaṃ viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto?|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||

 


[1] It is not clear to me exactly how to adapt SN 5.45.92 — 102 to the development of the cattāro iddhi-pāde. It could be that the addition of
"viveka-nissitaṃ, virāga-nissitaṃ, nirodha-nissitaṃ, vossagga-pariṇāmiṃ or
"rāga-vinaya-pariyosānaṃ, dosa-vinaya-pariyosānaṃ, moha-vinaya-pariyosānaṃ" or
amato-gadhaṃ, amataparāyaṇaṃ, amata-pariyosānaṃ or
Nibbāna-ninnaṃ Nibbāna-poṇaṃ Nibbāna-pabbhāraṃ or all of the above, was intended to be placed after each of the four developments of the cattāro iddhi-pāde, or
that each of the four developments of the Iddhipada was to be folowed by each of the steps of the Magga plus each of these four modifications, or
that each of the suttas we have here was to have been developed according to the scheme in SN 5.45, which gives four suttas for each single sutta here. The sutta numbering suggests the arrangement I have made above.

[2] Here to adapt this from SN 5.45.155, I have replaced cattāro iddhi-pāde with ariyam aṭṭhaṅgikam Maggam.


Contact:
E-mail
Copyright Statement