Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Sutta 10

Bāḷha-Gilāya or Gihīnaya or Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[302]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati||
Andhavanasmiṃ ābādhiko dukkhito bāḷha-gilāno.|| ||

Atha kho sambahulā bhikkhū yen'āyasmā Anuruddho ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Anuruddhaṃ etad avocuṃ:|| ||

"Katamen'āyasmato Anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā||
cittaṃ na pariyādāya tiṭṭhantī" ti?|| ||

"Catusu kho me āvuso, sati-paṭṭhānesu||
sūpatthika-cittassa viharato||
uppannā sārīrikā dukkhā vedanā||
cittaṃ na pariyādāya tiṭṭhanti.|| ||

Katamesu catusu?|| ||

Idh'āhaṃ āvuso kāye kāy'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṅ,|| ||

Vedanāsu vedan'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Citte citt'ānupassī viharāmi,||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi,||
sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesu kho me āvuso, catusu sati-paṭṭhānesu||
sūpatthika-cittassa viharato uppannā||
sārīrikā dukkhā vedanā||
cittaṃ na pariyādāya tiṭṭhantī" ti.|| ||

 

Raho-Gata Vagga

 


Contact:
E-mail
Copyright Statement